Skip to main content

Word for Word Index

bandhanam
cautiverio. — Śrīmad-bhāgavatam 3.7.9
cuyo cautiverio. — Śrīmad-bhāgavatam 4.9.42-43
cautiverio — Śrīmad-bhāgavatam 4.13.45
al cautiverio. — Śrīmad-bhāgavatam 5.19.25
arrestar — Śrīmad-bhāgavatam 8.15.1-2
para atar a Kṛṣṇa.Śrīmad-bhāgavatam 10.9.16
karma-bandhanam
el cautiverio de la actividad fruitiva — Śrīmad-bhāgavatam 5.24.20
nija-bandhanam
que causa su propio cautiverio — Śrīmad-bhāgavatam 6.5.11
jaladhi-bandhanam
construir un puente sobre el océano — Śrīmad-bhāgavatam 9.11.20
deha-bandhanam
nuevo aprisionamiento en un cuerpo material. — Śrīmad-bhāgavatam 9.13.8

Filter by hierarchy