Skip to main content

Word for Word Index

balena vacana
hablaba. — CC Antya-līlā 11.88
nā balena
no dice — CC Antya-līlā 12.135
yoga-balena
mediante el poder del yoga místico — Bg. 8.10
con poder místico — Śrīmad-bhāgavatam 4.17.27
uru-balena
mediante fuerza superior — Śrīmad-bhāgavatam 2.7.15
con mucha fuerza — Śrīmad-bhāgavatam 8.3.32
balena
por el poder de — Śrīmad-bhāgavatam 3.5.42
por la fuerza de — Śrīmad-bhāgavatam 3.5.47
por la influencia — Śrīmad-bhāgavatam 3.15.26
con su capacidad de sujetar y soltar cosas — Śrīmad-bhāgavatam 3.26.66
en fuerza física — Śrīmad-bhāgavatam 4.22.60
con fuerza física — Śrīmad-bhāgavatam 4.31.11
con fuerza — Śrīmad-bhāgavatam 5.4.2
con el poder — Śrīmad-bhāgavatam 7.8.45
con poder material — Śrīmad-bhāgavatam 8.21.22
dice — CC Ādi-līlā 2.35, CC Ādi-līlā 14.13, CC Ādi-līlā 14.27, CC Ādi-līlā 17.115, CC Madhya-līlā 13.51
Él dice — CC Ādi-līlā 17.234
dice — CC Madhya-līlā 3.105, CC Madhya-līlā 3.116, CC Madhya-līlā 3.145, CC Antya-līlā 9.11, CC Antya-līlā 11.55, CC Antya-līlā 16.96
Śrī Caitanya Mahāprabhu dice — CC Antya-līlā 1.29
dijo — CC Antya-līlā 4.165, CC Antya-līlā 16.67
decía — CC Antya-līlā 10.70
yoga-māyā-balena
por el poder místico que el propio Indra poseía — Śrīmad-bhāgavatam 6.12.31
śatru-balena
por el poder superior de sus enemigos — Śrīmad-bhāgavatam 8.11.25
māyā-balena
mediante la fuerza de la energía ilusoria — CC Ādi-līlā 3.89
mediante la fuerza de la energía ilusoria — CC Antya-līlā 3.92
śrīvāsa balena
Śrīvāsa Paṇḍita dijo — CC Ādi-līlā 17.96
prabhu balena
el Señor dijo — CC Ādi-līlā 17.145
el Señor Caitanya Mahāprabhu dice — CC Madhya-līlā 3.90
Śrī Caitanya Mahāprabhu dijo — CC Antya-līlā 15.91
balena vacane
dice palabras. — CC Madhya-līlā 15.260
bālena
por un niño — Śrīmad-bhāgavatam 1.18.47
por el niño Kṛṣṇa — Śrīmad-bhāgavatam 10.10.27