Skip to main content

Word for Word Index

acyuta-balaḥ
por la fuerza trascendental de Kṛṣṇa — Śrīmad-bhāgavatam 7.15.45
ati-balaḥ
muy fuerte — Śrīmad-bhāgavatam 7.8.14
con gran esfuerzo — Śrīmad-bhāgavatam 8.2.27
baddha-balaḥ
si se vuelve fuerte — Śrīmad-bhāgavatam 10.4.38
sa-balaḥ
juntamente con Baladeva — Śrīmad-bhāgavatam 2.7.29
con Baladeva — Śrīmad-bhāgavatam 3.2.26
balaḥ
poder — Śrīmad-bhāgavatam 3.10.6
Baladeva — Śrīmad-bhāgavatam 4.5.21, Śrīmad-bhāgavatam 10.13.39
Bala — Śrīmad-bhāgavatam 5.24.16
el Señor Balarāma — Śrīmad-bhāgavatam 6.8.18
fuerza — Śrīmad-bhāgavatam 7.8.6
el demonio Bala — Śrīmad-bhāgavatam 8.11.19, Śrīmad-bhāgavatam 8.11.21
la fuerza de quien — Śrīmad-bhāgavatam 9.23.26
mahā-balaḥ
poderoso — Śrīmad-bhāgavatam 3.17.26
el muy poderoso Dhruva Mahārāja — Śrīmad-bhāgavatam 4.10.2
el muy poderoso — Śrīmad-bhāgavatam 7.4.9-12
el poderoso supremo — Śrīmad-bhāgavatam 9.3.33
Kaṁsa, cuyo poder era extraordinario. — Śrīmad-bhāgavatam 10.1.69
su-mahā-balaḥ
el muy poderoso Jambhāsura. — Śrīmad-bhāgavatam 8.11.14
jayaḥ vijayaḥ prabalaḥ balaḥ kumudaḥ kumudākṣaḥ ca viṣvaksenaḥ
así como Jaya, Vijaya, Prabala, Bala, Kumuda, Kumudākṣa y Viṣvaksena — Śrīmad-bhāgavatam 8.21.16-17