Skip to main content

Word for Word Index

kuru-bala-abdhim
el océano del poder militar de los Kurus — Śrīmad-bhāgavatam 1.15.14
bāla-agra
la punta de un cabello — CC Madhya-līlā 19.141
bāla-vyajana-chatra-agryaiḥ
protegido por hermosas sombrillas y las mejores cāmarasŚrīmad-bhāgavatam 8.10.16-18
uru-bala-anvitaḥ
extremadamente poderoso — Śrīmad-bhāgavatam 3.5.34
bala-vat
fuerte — Bg. 6.34
bala-vatām
de los fuertes — Bg. 7.11
bala-vān
poderoso — Bg. 16.13-15
bala
por la fuerza — Bg. 17.5-6, Śrīmad-bhāgavatam 9.10.17
fuerza — Bg. 17.8, CC Ādi-līlā 4.147, CC Antya-līlā 16.138
Baladeva, el hermano mayor de Kṛṣṇa — Śrīmad-bhāgavatam 2.7.34-35
fuerza — Śrīmad-bhāgavatam 4.14.14, Śrīmad-bhāgavatam 5.1.36, Śrīmad-bhāgavatam 5.2.21, Śrīmad-bhāgavatam 8.15.10-11, CC Ādi-līlā 4.123, CC Ādi-līlā 7.81, CC Ādi-līlā 7.137, CC Ādi-līlā 8.84, CC Ādi-līlā 17.126
con fuerza física — Śrīmad-bhāgavatam 5.17.12
y fuerza — Śrīmad-bhāgavatam 6.13.16
y fuerza física abundante — Śrīmad-bhāgavatam 7.3.23
fuerza física — Śrīmad-bhāgavatam 7.4.13, Śrīmad-bhāgavatam 7.8.8, Śrīmad-bhāgavatam 7.9.9
y fuerza física — Śrīmad-bhāgavatam 7.8.50
la fuerza física — Śrīmad-bhāgavatam 8.2.30
la fuerza — CC Ādi-līlā 4.157, CC Madhya-līlā 22.18
todos vosotros, cantad — CC Ādi-līlā 7.159
fuerza. — CC Ādi-līlā 10.75
canta — CC Ādi-līlā 12.25
di — CC Madhya-līlā 7.97
decid — CC Madhya-līlā 9.361
tú dices. — CC Madhya-līlā 16.141
habla — CC Madhya-līlā 18.204
por favor, decid — CC Madhya-līlā 25.176
la fuerza — CC Antya-līlā 15.21
bala-udayam
manifestada por la fuerza de. — Śrīmad-bhāgavatam 3.6.35
bala-vīryayoḥ
del poder y la fuerza — Śrīmad-bhāgavatam 4.6.7
bala-bhadraḥ
Balabhadra — Śrīmad-bhāgavatam 5.20.26
bala-bhit
el que mató al demonio Bala — Śrīmad-bhāgavatam 6.12.32
bala-indriyaḥ
cuya fuerza y vigor sensorial — Śrīmad-bhāgavatam 6.17.2-3
bala-vīrya-dṛptaḥ
envanecido de su fuerza física y de su capacidad de conquistar a todos — Śrīmad-bhāgavatam 7.8.46
tapaḥ-yoga-bala
por austeridad, poder místico y fuerza — Śrīmad-bhāgavatam 7.10.27
bala-vīryam
fuerza y energía — Śrīmad-bhāgavatam 8.7.11
bala-pākayoḥ
de los dos demonios llamados Bala y Pāka — Śrīmad-bhāgavatam 8.11.28
bala-upetāḥ
personas muy poderosas — Śrīmad-bhāgavatam 8.11.35
vipra-bala-udarkaḥ
que prospera gracias al poder brahmínico de que ha sido dotado — Śrīmad-bhāgavatam 8.15.31
bala-śāline
al muy poderoso, el poderoso supremo — Śrīmad-bhāgavatam 9.3.36
sva-bala-naṣṭim
la destrucción de sus propios soldados — Śrīmad-bhāgavatam 9.10.21