Skip to main content

Word for Word Index

bakī-baka-anujaḥ
el hermano menor de Pūtanā y Bakāsura — Śrīmad-bhāgavatam 10.12.14
baka-ari-uśat-mukham
la hermosa cara de Kṛṣṇa, el enemigo de Bakāsura — Śrīmad-bhāgavatam 10.12.24
baka-ari
del enemigo de Bakāsura — Śrīmad-bhāgavatam 10.12.26
baka-arim
al enemigo de Bakāsura — Śrīmad-bhāgavatam 10.11.52
baka
grulla — Śrīmad-bhāgavatam 3.10.25
garzas — Śrīmad-bhāgavatam 5.14.29
por el asura Baka — Śrīmad-bhāgavatam 10.2.1-2
baka-kaṅka-gṛdhraiḥ
con grullas, garzas y buitres. — Śrīmad-bhāgavatam 5.13.16
baka-rūpa-dhṛk
adoptó la forma corporal de un gran pato — Śrīmad-bhāgavatam 10.11.48
mahā-baka-grastam
tragado por el gran pato — Śrīmad-bhāgavatam 10.11.49
baka-āsyāt
de la boca de Bakāsura — Śrīmad-bhāgavatam 10.11.53
baka-vat
como Bakāsura — Śrīmad-bhāgavatam 10.12.24