Skip to main content

Word for Word Index

bahiḥ antaram
en lo externo y en lo interno — Śrīmad-bhāgavatam 10.3.15-17
antaḥ-bahiḥ-yogena
por el contacto con los círculos interior o exterior — Śrīmad-bhāgavatam 5.23.3
bahiḥ-antaḥ-āviḥ
aunque plenamente conscientes, interna y externamente — Śrīmad-bhāgavatam 8.5.31
bahiḥ-antaḥ-ātman
¡oh, Superalma de todos!, ¡oh, testigo constante, interno y externo! — Śrīmad-bhāgavatam 8.6.14
antaḥ bahiḥ
dentro y fuera — Śrīmad-bhāgavatam 10.1.5-7
bahiḥ-antaḥ-pura-dvāraḥ
las puertas interiores y exteriores de la casa — Śrīmad-bhāgavatam 10.4.1
bahiḥ ca antaḥ
lo externo y lo interno — Śrīmad-bhāgavatam 10.9.13-14
bahiḥ api
también externamente — Śrīmad-bhāgavatam 6.9.42
bahiḥ
fuera — Bg. 13.16, Śrīmad-bhāgavatam 1.8.18, Śrīmad-bhāgavatam 1.17.34, Śrīmad-bhāgavatam 2.2.23, Śrīmad-bhāgavatam 2.10.23, CC Antya-līlā 16.53
en el mundo material — Śrīmad-bhāgavatam 1.6.31
afuera — Śrīmad-bhāgavatam 1.13.58
externa — Śrīmad-bhāgavatam 2.6.17
externamente — Śrīmad-bhāgavatam 2.6.17
situado así, más allá — Śrīmad-bhāgavatam 2.6.20
externas — Śrīmad-bhāgavatam 2.10.33
fuera — Śrīmad-bhāgavatam 3.5.39, Śrīmad-bhāgavatam 3.11.16, Śrīmad-bhāgavatam 3.11.40, Śrīmad-bhāgavatam 3.14.50, Śrīmad-bhāgavatam 3.26.18, Śrīmad-bhāgavatam 3.31.19, Śrīmad-bhāgavatam 3.31.20, Śrīmad-bhāgavatam 5.1.32, Śrīmad-bhāgavatam 5.1.33, Śrīmad-bhāgavatam 5.18.26, Śrīmad-bhāgavatam 6.16.23, Śrīmad-bhāgavatam 8.15.23, CC Ādi-līlā 1.48, CC Madhya-līlā 22.48, CC Madhya-līlā 25.130
afuera. — Śrīmad-bhāgavatam 3.7.16, Śrīmad-bhāgavatam 9.3.4
fuera de — Śrīmad-bhāgavatam 3.11.22, Śrīmad-bhāgavatam 5.26.4
fuera. — Śrīmad-bhāgavatam 3.19.24, Śrīmad-bhāgavatam 5.18.12
externamente — Śrīmad-bhāgavatam 3.23.49, Śrīmad-bhāgavatam 4.16.12, Śrīmad-bhāgavatam 6.8.34, Śrīmad-bhāgavatam 6.14.23, Śrīmad-bhāgavatam 7.15.57, Śrīmad-bhāgavatam 8.3.25, CC Ādi-līlā 3.81, CC Ādi-līlā 4.260, CC Madhya-līlā 14.197
externa — Śrīmad-bhāgavatam 3.26.34, Śrīmad-bhāgavatam 4.22.27
en el exterior — Śrīmad-bhāgavatam 3.26.52
por fuera — Śrīmad-bhāgavatam 3.31.8, Śrīmad-bhāgavatam 5.20.18, Śrīmad-bhāgavatam 5.20.29, Śrīmad-bhāgavatam 5.20.42, Śrīmad-bhāgavatam 5.26.14
por lo que está fuera — Śrīmad-bhāgavatam 3.32.42
y fuera — Śrīmad-bhāgavatam 4.24.40, Śrīmad-bhāgavatam 4.24.58
intrusos. — Śrīmad-bhāgavatam 4.24.55
externo — Śrīmad-bhāgavatam 4.24.59
hacia afuera — Śrīmad-bhāgavatam 4.29.8
por fuera de — Śrīmad-bhāgavatam 5.20.13
externo (puesto que la manifestación cósmica es externa al mundo espiritual, este existía cuando aún no existía el mundo material) — Śrīmad-bhāgavatam 6.4.47
al exterior — Śrīmad-bhāgavatam 6.18.50
fuera de casa — Śrīmad-bhāgavatam 7.3.36
objetos externos de los sentidos — Śrīmad-bhāgavatam 7.5.31
exterior — Śrīmad-bhāgavatam 8.1.12
fuera del agua — Śrīmad-bhāgavatam 8.2.29
aparte de Ti — Śrīmad-bhāgavatam 8.12.5
exterior — Śrīmad-bhāgavatam 10.9.13-14
al exterior. — Śrīmad-bhāgavatam 10.12.31
bahiḥ-sthitam
situada en el exterior — Śrīmad-bhāgavatam 4.9.2
bahiḥ-kṛte
privado de — Śrīmad-bhāgavatam 4.21.41