Skip to main content

Word for Word Index

babhūva
se volvió — Bg. 2.9
se volvió — Śrīmad-bhāgavatam 3.33.22
pasó a ser — Śrīmad-bhāgavatam 4.28.28
permaneció — Śrīmad-bhāgavatam 6.17.9, Śrīmad-bhāgavatam 8.17.6, Śrīmad-bhāgavatam 9.5.23
became — Śrīmad-bhāgavatam 6.17.36
hubo — Śrīmad-bhāgavatam 7.8.15, Śrīmad-bhāgavatam 10.2.4-5
apareció — Śrīmad-bhāgavatam 8.6.36
inmediatamente Se volvió — Śrīmad-bhāgavatam 8.18.12
se transformó — Śrīmad-bhāgavatam 9.6.14
Se volvió — Śrīmad-bhāgavatam 10.3.46
fue — Śrīmad-bhāgavatam 10.4.13, Śrīmad-bhāgavatam 10.12.36
babhūva ha
quedó. — Śrīmad-bhāgavatam 1.10.2
él se volvió. — Śrīmad-bhāgavatam 8.22.14
bhāvayām babhūva
engendró — Śrīmad-bhāgavatam 5.1.24
ārādhayām babhūva
se ocupó en adorar. — Śrīmad-bhāgavatam 5.2.2
tūṣṇīm babhūva
guardó silencio. — Śrīmad-bhāgavatam 5.5.29
vibhayaḥ babhūva
se ha liberado del temor. — Śrīmad-bhāgavatam 5.20.19