Skip to main content

Word for Word Index

bṛhat-balam
muy poderosa — Śrīmad-bhāgavatam 4.29.7
bṛhat-calat-śroṇī-bhara-ākrānta-gatiḥ
sobrecargada con el peso de sus grandes senos, se cansó y tuvo que reducir su velocidad — Śrīmad-bhāgavatam 10.9.10
bṛhat-bāhuḥ
el de los poderosos brazos — Śrīmad-bhāgavatam 4.10.6
bṛhat-śravāḥ
sumamente respetado — Śrīmad-bhāgavatam 1.5.1
sumamente famoso. — Śrīmad-bhāgavatam 1.17.43-44
de dilatada fama — Śrīmad-bhāgavatam 3.17.28
cuyas actividades eran grandiosas — Śrīmad-bhāgavatam 4.25.10
bṛhat
sumamente — Śrīmad-bhāgavatam 1.18.46
gran — Śrīmad-bhāgavatam 2.2.28
abstinencia completa de vida sexual — Śrīmad-bhāgavatam 3.12.42
anchas — Śrīmad-bhāgavatam 3.15.20
bien crecidos — Śrīmad-bhāgavatam 3.20.36
gran — Śrīmad-bhāgavatam 4.29.49, CC Ādi-līlā 17.90
grande — Śrīmad-bhāgavatam 5.12.10, Śrīmad-bhāgavatam 7.15.41
muy grande — Śrīmad-bhāgavatam 5.20.29
más grande que lo más grande — Śrīmad-bhāgavatam 7.3.32
el Brahman Supremo — Śrīmad-bhāgavatam 9.4.37
el conocimiento védico. — Śrīmad-bhāgavatam 9.16.25
muy grandes — Śrīmad-bhāgavatam 10.6.5-6
bṛhat-śroṇiḥ
gruesa cintura — Śrīmad-bhāgavatam 4.21.16
bṛhat-vratam
con voto de brahmacārīŚrīmad-bhāgavatam 4.27.21
bṛhat-ślokena
adornado con todas las cualidades elevadas que describen los poetas — Śrīmad-bhāgavatam 5.4.2
bṛhat tat
esa causa suprema. — Śrīmad-bhāgavatam 6.4.32
bṛhat-vadhāt
debido a matar a un brāhmaṇa. — Śrīmad-bhāgavatam 6.13.4
bṛhat-vrataḥ
observando el voto de celibato sin desviarse — Śrīmad-bhāgavatam 7.12.7
bṛhat-vratāḥ
han hecho votos de celibato. — Śrīmad-bhāgavatam 7.12.12
todos ellos brahmacārīs perfectos — Śrīmad-bhāgavatam 8.21.1
bṛhat-kapāṭa
y en las grandes puertas — Śrīmad-bhāgavatam 10.3.48-49
bṛhat vanam
el gran bosque — Śrīmad-bhāgavatam 10.5.26
bṛhat vapuḥ
un cuerpo enorme — Śrīmad-bhāgavatam 10.12.16