Skip to main content

Word for Word Index

bāla-vyajana-chatra-agryaiḥ
protegido por hermosas sombrillas y las mejores cāmarasŚrīmad-bhāgavatam 8.10.16-18
yajña-bhuk bāla-keliḥ
aunque Él acepta las ofrendas de yajña, con motivo de Sus pasatiempos infantiles, estaba muy alegre disfrutando de Su comida con Sus amigos los vaqueritos. — Śrīmad-bhāgavatam 10.13.11
bāla-bhāṣitam
palabras infantiles de los niños allí reunidos — Śrīmad-bhāgavatam 10.7.10
bāla-hatyā
infanticidio — Śrīmad-bhāgavatam 1.7.56
por haber matado al niño — Śrīmad-bhāgavatam 6.16.14
bāla
niños — Śrīmad-bhāgavatam 1.8.49, CC Madhya-līlā 18.121-122
mientras era un niño — Śrīmad-bhāgavatam 2.3.15
bāla-prajā
teniendo hijos jóvenes — Śrīmad-bhāgavatam 1.9.13
bāla-līlayā
infancia. — Śrīmad-bhāgavatam 3.2.2
bāla-siṁha
cachorro de león — Śrīmad-bhāgavatam 3.2.28
bāla-vat
como un niño — Śrīmad-bhāgavatam 3.18.24, Śrīmad-bhāgavatam 7.13.10
como un niño. — Śrīmad-bhāgavatam 6.15.6
como un niño cualquiera — Śrīmad-bhāgavatam 10.11.7
bāla-hitam
el bienestar de su hijo — Śrīmad-bhāgavatam 4.20.31
bāla-ghnyaḥ
las asesinas del niño — Śrīmad-bhāgavatam 6.16.14
bāla-hatyā-vratam
la expiación por el asesinato del niño — Śrīmad-bhāgavatam 6.16.14
bāla-gaja-līlaḥ
actuando como un bebé elefante en un bosque de caña de azúcar — Śrīmad-bhāgavatam 9.10.6-7
bāla-dhvanim
el llanto del recién nacido — Śrīmad-bhāgavatam 10.4.1
bāla-ghātinī
una rākṣasī que mataba — Śrīmad-bhāgavatam 10.6.2
bāla-grahaḥ
la bruja, cuya misión era matar niños pequeños — Śrīmad-bhāgavatam 10.6.7
bāla-grahāḥ ca
y los que atacan a los niños — Śrīmad-bhāgavatam 10.6.27-29
loka-bāla-ghnī
que solía matar niños humanos — Śrīmad-bhāgavatam 10.6.35-36
tat-bāla-caritāni
en las que se presentaban las actividades de su propio hijo — Śrīmad-bhāgavatam 10.9.1-2
bāla-ceṣṭitaiḥ
con Sus actividades, como las de un niño tratando de hacer muchas cosas.Śrīmad-bhāgavatam 10.11.9
con las actividades y pasatiempos de la infancia — Śrīmad-bhāgavatam 10.11.37
bāla-ghnyāḥ
que estaba decidida a matar niños pequeños — Śrīmad-bhāgavatam 10.11.24