Skip to main content

Word for Word Index

aṣṭa-aṅgam
que consta de ocho partes — Śrīmad-bhāgavatam 3.25.37
aṣṭa-kauḍira
por valor de ocho kauḍisCC Antya-līlā 6.304, CC Antya-līlā 6.305
kauḍi aṣṭa-paṇa
640 kauḍisCC Antya-līlā 6.270
aṣṭa-mañjarī
ocho flores de tulasīCC Antya-līlā 6.297
dvi-aṣṭa
dos veces ocho — Śrīmad-bhāgavatam 1.14.37
dieciséis — Śrīmad-bhāgavatam 1.19.26
aṣṭa-ādhipatyam
enseñoreándose con los ocho logros — Śrīmad-bhāgavatam 2.2.22
aṣṭa-vidhaḥ
ocho clases — Śrīmad-bhāgavatam 3.10.28-29
aṣṭa-bhogaiḥ
con ocho tipos de logros. — Śrīmad-bhāgavatam 3.15.45
aṣṭa-loka-pa
de las deidades regentes de los ocho planetas celestiales — Śrīmad-bhāgavatam 3.23.39
aṣṭa
ocho — Śrīmad-bhāgavatam 4.14.4, Śrīmad-bhāgavatam 4.30.6, Śrīmad-bhāgavatam 4.30.7, Śrīmad-bhāgavatam 5.20.40, Śrīmad-bhāgavatam 6.8.12, Śrīmad-bhāgavatam 9.24.53-55, Śrīmad-bhāgavatam 10.4.9, CC Madhya-līlā 14.167, CC Madhya-līlā 15.196
con ocho — Śrīmad-bhāgavatam 6.8.12
ocho mil — Śrīmad-bhāgavatam 9.24.10-11
ocho — CC Ādi-līlā 13.72, CC Madhya-līlā 20.19, CC Antya-līlā 19.94
aṣṭa varṣāṇi
ocho regiones — Śrīmad-bhāgavatam 5.17.11
aṣṭa-śatādhikāni
más ochocientas — Śrīmad-bhāgavatam 5.21.12
aṣṭa nakṣatrāṇi
ocho estrellas — Śrīmad-bhāgavatam 5.23.6
aṣṭa-mahā-bhujaḥ
con ocho poderosos brazos — Śrīmad-bhāgavatam 6.4.35-39
triṁśat-aṣṭa-uttara-mantra-vargaḥ
en la categoría de treinta y ocho mantras védicos importantes — Śrīmad-bhāgavatam 8.7.29
aṣṭa-āyudha
llevando ocho clases de armas — Śrīmad-bhāgavatam 8.10.53
aṣṭa-dhāreṇa
con el rayo — Śrīmad-bhāgavatam 8.11.28
aṣṭa-saptati
setenta y ocho — Śrīmad-bhāgavatam 9.20.24-26
aṣṭa-catvāriṁśat
cuarenta y ocho — Śrīmad-bhāgavatam 9.21.3-5
aṣṭa-ṛddhi-yuktām
compuesta de las ocho formas de perfección mística — Śrīmad-bhāgavatam 9.21.12
dvi-aṣṭa-sāhasram
dieciséis mil — CC Ādi-līlā 1.71
dieciséis mil — CC Madhya-līlā 20.170
aṣṭa dike
en las ocho direcciones — CC Ādi-līlā 9.16
aṣṭa mūla
ocho raíces — CC Ādi-līlā 9.16
aṣṭa-māsa
ocho meses — CC Ādi-līlā 10.156
ocho meses — CC Antya-līlā 13.105
durante ocho meses — CC Antya-līlā 13.112, CC Antya-līlā 13.119
aṣṭa-varga
ocho divisiones — CC Ādi-līlā 13.90
aṣṭa mṛdaṅga
ocho mṛdaṅgasCC Madhya-līlā 11.216
aṣṭa jana
ocho personas. — CC Madhya-līlā 13.33
ocho personalidades — CC Madhya-līlā 20.203
aṣṭa sāttvika
ocho tipos trascendentales — CC Madhya-līlā 13.101
aṣṭa-bhāva
de ocho tipos de signos de éxtasis emocional — CC Madhya-līlā 14.175
ocho tipos de signos de éxtasis — CC Madhya-līlā 14.177
aṣṭa-dina
constantemente durante ocho días. — CC Madhya-līlā 14.243
aṣṭa-prahara
las veinticuatro horas — CC Madhya-līlā 19.126, CC Madhya-līlā 19.130