Skip to main content

Word for Word Index

dakṣiṇa-ayanam
el Sol pasa por el lado sur — Śrīmad-bhāgavatam 5.21.6
svasti-ayanam
supremamente bienaventurado — Śrīmad-bhāgavatam 1.3.40
crear buenos auspicios — Śrīmad-bhāgavatam 4.12.45
lo auspicioso — Śrīmad-bhāgavatam 4.23.34
la morada de lo auspicioso — Śrīmad-bhāgavatam 5.14.46
el medio para obtener la liberación — Śrīmad-bhāgavatam 6.2.7
trae la buena fortuna para todos — Śrīmad-bhāgavatam 6.13.22-23
mantras védicos (por los brāhmaṇas) — Śrīmad-bhāgavatam 10.5.1-2
himnos auspiciosos — Śrīmad-bhāgavatam 10.7.13-15
svasty-ayanam
la percepción de una felicidad total — Śrīmad-bhāgavatam 2.6.36
ayanam
recostado en el lugar apropiado — Śrīmad-bhāgavatam 2.10.10
movimiento — Śrīmad-bhāgavatam 3.7.16
el movimiento del Sol en seis meses — Śrīmad-bhāgavatam 3.11.11
el refugio — Śrīmad-bhāgavatam 5.6.16
ayana — Śrīmad-bhāgavatam 5.22.6
el semidiós encargado del paso del Sol — Śrīmad-bhāgavatam 7.15.50-51
los movimientos de las estrellas y los planetas en relación con la sociedad humana — Śrīmad-bhāgavatam 10.8.5
kṛta-svasti-ayanam
adornada con marcas auspiciosas — Śrīmad-bhāgavatam 3.23.30
dhyāna-ayanam
que es fácil para la meditación — Śrīmad-bhāgavatam 3.28.33
guṇa-ayanam
aquel que ha adquirido todas las buenas cualidades — Śrīmad-bhāgavatam 4.21.44
bila-ayanam
en los planetas subterráneos — Śrīmad-bhāgavatam 5.24.16
kṛta-svasti-ayanām
vestida con ropas y adornos auspiciosos — Śrīmad-bhāgavatam 4.27.2