Skip to main content

Word for Word Index

avidyā
nesciencia — Śrīmad-bhāgavatam 1.8.35, Śrīmad-bhāgavatam 2.6.21
ignorancia — Śrīmad-bhāgavatam 3.14.27, CC Ādi-līlā 7.119, CC Madhya-līlā 24.62, CC Madhya-līlā 24.308
de ignorancia — Śrīmad-bhāgavatam 3.24.18, CC Madhya-līlā 24.16
por ignorancia — Śrīmad-bhāgavatam 3.31.31, Śrīmad-bhāgavatam 8.24.46, CC Antya-līlā 5.127
influenciada por la ignorancia — Śrīmad-bhāgavatam 3.32.38
de la ilusión — Śrīmad-bhāgavatam 4.11.30
por la ilusión — Śrīmad-bhāgavatam 4.12.15
por nesciencia — Śrīmad-bhāgavatam 4.20.5, Śrīmad-bhāgavatam 5.13.25
debido a la ilusión — Śrīmad-bhāgavatam 4.29.34
por la nesciencia — Śrīmad-bhāgavatam 5.1.37
debido a la ignorancia — Śrīmad-bhāgavatam 6.2.36-37
nesciencia, o ateísmo — CC Madhya-līlā 6.154
ignorancia — CC Madhya-līlā 8.153, CC Madhya-līlā 20.112
por ignorancia — CC Madhya-līlā 18.114
la nesciencia, māyāCC Antya-līlā 5.145
de ignorancia — El upadeśāmṛta 7
avidyā-racitam
creada por la nesciencia — Śrīmad-bhāgavatam 4.16.19
avidyā-kāma
por la ignorancia y el deseo de disfrute — Śrīmad-bhāgavatam 5.14.5
avidyā-granthi
el cautiverio de la ignorancia — Śrīmad-bhāgavatam 5.19.20
avidyā-mayam
formado por la energía ilusoria — Śrīmad-bhāgavatam 5.25.8
avidyā-hīna
sin ignorancia — CC Madhya-līlā 24.147
avidyā-nāśaka
el vencedor de māyāCC Antya-līlā 5.145