Skip to main content

Word for Word Index

ati-vaiśasāḥ
sanguinarias. — Śrīmad-bhāgavatam 3.19.21
ati-lolupān
excesivamente atraídos a la vida sexual — Śrīmad-bhāgavatam 3.20.23
ati-udāram
muy benévola — Śrīmad-bhāgavatam 3.28.32
ati-dustarām
muy peligroso — Śrīmad-bhāgavatam 4.10.29
ati-dāruṇaḥ
muy cruel — Śrīmad-bhāgavatam 4.13.41
ati-śoka-kātarāḥ
sintiéndose muy apenados — Śrīmad-bhāgavatam 4.13.48
ati-hrasva
muy cortos — Śrīmad-bhāgavatam 4.14.44
ati-ruṣṭam
muy iracunda — Śrīmad-bhāgavatam 4.19.34
ati-martyam
extraordinaria — Śrīmad-bhāgavatam 4.23.38
ati-viṣama
muy peligroso — Śrīmad-bhāgavatam 5.1.22
ati-puruṣa
sobrehumana — Śrīmad-bhāgavatam 5.1.30
ati-tigma-dantau
con una punta muy afilada — Śrīmad-bhāgavatam 5.2.8
ati-viśāradaḥ
muy experto — Śrīmad-bhāgavatam 5.2.17
ati-pramoda
de gran júbilo — Śrīmad-bhāgavatam 5.4.4
ati-su-kumāra
muy delicados — Śrīmad-bhāgavatam 5.5.31
ati-tarṣeṇa
con gran ansiedad — Śrīmad-bhāgavatam 5.8.15
ati-karāla
espantosa — Śrīmad-bhāgavatam 5.9.16
ati-dāruṇam
muy temible — Śrīmad-bhāgavatam 5.9.17
ati-durviṣaheṇa
que era demasiado brillante e insoportable — Śrīmad-bhāgavatam 5.9.17
ati-uṣṇam
muy caliente — Śrīmad-bhāgavatam 5.9.18
ati-pāna
de beber tanto — Śrīmad-bhāgavatam 5.9.18
ati-kramaḥ
el límite de la ofensa — Śrīmad-bhāgavatam 5.9.19
ati-pīvā
muy fuerte y robusto — Śrīmad-bhāgavatam 5.10.6
na ati-vyutpanna-matim
al rey Rahūgaṇa, que en realidad no era experimentado — Śrīmad-bhāgavatam 5.10.8
ati-vidām
de los que son muy expertos — Śrīmad-bhāgavatam 5.11.1
ati-pāram
hasta el fin supremo de la existencia espiritual. — Śrīmad-bhāgavatam 5.13.20
ati-paruṣa
extremadamente hirientes — Śrīmad-bhāgavatam 5.14.11
ati-vyathita
muy afligidos — Śrīmad-bhāgavatam 5.14.11
ati-bhara-girim
la gran montaña — Śrīmad-bhāgavatam 5.14.18
ati-kṛpaṇa-buddhiḥ
cuya inteligencia es torpe debido a que no utilizan correctamente sus facultades — Śrīmad-bhāgavatam 5.14.31
ati-śuddha-matiḥ
cuya conciencia completamente pura (plena comprensión de que el cuerpo y la mente son distintos del alma) — Śrīmad-bhāgavatam 5.15.7
ati-madhura
muy dulce — Śrīmad-bhāgavatam 5.16.17
ati-ucca-nipāta
por caer desde una gran altura — Śrīmad-bhāgavatam 5.16.19
ati-mahatā kālena
después de mucho tiempo — Śrīmad-bhāgavatam 5.17.1
ati-rabhasatara
con más violencia — Śrīmad-bhāgavatam 5.17.9
ati-manoharāṇi
muy hermosas — Śrīmad-bhāgavatam 5.25.4
ati-bhayānakaiḥ
que son muy temibles — Śrīmad-bhāgavatam 5.26.8
ati-krūra
mucho más cruel y envidioso — Śrīmad-bhāgavatam 5.26.11
ati-tapyamāne
que está siendo calentado — Śrīmad-bhāgavatam 5.26.14
ati-balaiḥ
por los muy fuertes sirvientes de Yamarāja — Śrīmad-bhāgavatam 5.26.16