Skip to main content

Word for Word Index

atha
también — Bg. 1.26, Bg. 11.5, Bg. 11.40, CC Antya-līlā 5.48
por lo tanto — Śrīmad-bhāgavatam 1.1.18, Śrīmad-bhāgavatam 1.5.1, Śrīmad-bhāgavatam 1.8.12, Śrīmad-bhāgavatam 1.8.41, Śrīmad-bhāgavatam 1.11.9, Śrīmad-bhāgavatam 1.14.26, Śrīmad-bhāgavatam 1.17.41, Śrīmad-bhāgavatam 1.18.21, Śrīmad-bhāgavatam 2.3.2-7, Śrīmad-bhāgavatam 2.6.36, Śrīmad-bhāgavatam 2.7.17, CC Madhya-līlā 6.84, CC Madhya-līlā 11.104
así — Śrīmad-bhāgavatam 2.5.26-29, Śrīmad-bhāgavatam 2.7.2, Śrīmad-bhāgavatam 9.24.13, Śrīmad-bhāgavatam 10.8.29, CC Madhya-līlā 3.1, CC Madhya-līlā 20.281, CC Madhya-līlā 24.349
así pues — Śrīmad-bhāgavatam 3.1.10, Śrīmad-bhāgavatam 3.1.21, Śrīmad-bhāgavatam 3.32.11, Śrīmad-bhāgavatam 5.26.3, Śrīmad-bhāgavatam 9.9.47, CC Ādi-līlā 8.25, CC Madhya-līlā 21.41
por lo tanto — Śrīmad-bhāgavatam 3.5.22, Śrīmad-bhāgavatam 3.6.11, Śrīmad-bhāgavatam 3.13.17, Śrīmad-bhāgavatam 3.14.15, Śrīmad-bhāgavatam 4.1.31, Śrīmad-bhāgavatam 4.8.30, Śrīmad-bhāgavatam 4.11.23, Śrīmad-bhāgavatam 4.16.15, Śrīmad-bhāgavatam 4.18.7, Śrīmad-bhāgavatam 4.20.27, Śrīmad-bhāgavatam 4.20.29, Śrīmad-bhāgavatam 4.22.37, Śrīmad-bhāgavatam 4.24.29, Śrīmad-bhāgavatam 4.24.30, Śrīmad-bhāgavatam 4.24.58, Śrīmad-bhāgavatam 4.24.68, Śrīmad-bhāgavatam 4.25.30, Śrīmad-bhāgavatam 4.29.36-37, Śrīmad-bhāgavatam 4.30.2, Śrīmad-bhāgavatam 4.30.18, Śrīmad-bhāgavatam 5.8.6, Śrīmad-bhāgavatam 5.13.26, Śrīmad-bhāgavatam 5.19.8, Śrīmad-bhāgavatam 5.22.5, Śrīmad-bhāgavatam 5.26.7, Śrīmad-bhāgavatam 6.2.13, Śrīmad-bhāgavatam 6.2.32, Śrīmad-bhāgavatam 6.3.26, Śrīmad-bhāgavatam 6.7.15, Śrīmad-bhāgavatam 6.9.35, Śrīmad-bhāgavatam 6.9.42, Śrīmad-bhāgavatam 6.13.19-20, Śrīmad-bhāgavatam 6.16.45, Śrīmad-bhāgavatam 6.17.24, Śrīmad-bhāgavatam 7.2.49, Śrīmad-bhāgavatam 7.9.38, Śrīmad-bhāgavatam 8.1.14, Śrīmad-bhāgavatam 8.17.17, Śrīmad-bhāgavatam 8.19.42, Śrīmad-bhāgavatam 8.22.11, Śrīmad-bhāgavatam 9.4.4-5, Śrīmad-bhāgavatam 9.4.39-40, Śrīmad-bhāgavatam 10.2.9, CC Madhya-līlā 24.123
así — Śrīmad-bhāgavatam 3.10.3, Śrīmad-bhāgavatam 3.14.31, Śrīmad-bhāgavatam 4.15.1, Śrīmad-bhāgavatam 4.26.20, Śrīmad-bhāgavatam 4.31.4, Śrīmad-bhāgavatam 5.10.1, Śrīmad-bhāgavatam 5.10.3, Śrīmad-bhāgavatam 5.22.9, Śrīmad-bhāgavatam 6.1.50, Śrīmad-bhāgavatam 6.3.18, Śrīmad-bhāgavatam 6.5.6-8, Śrīmad-bhāgavatam 6.8.4-6, Śrīmad-bhāgavatam 6.14.8, Śrīmad-bhāgavatam 6.16.1, Śrīmad-bhāgavatam 7.12.31, Śrīmad-bhāgavatam 8.2.23-24, Śrīmad-bhāgavatam 8.9.16-17, Śrīmad-bhāgavatam 8.10.56, Śrīmad-bhāgavatam 8.12.36, Śrīmad-bhāgavatam 8.15.8-9, Śrīmad-bhāgavatam 8.18.27, Śrīmad-bhāgavatam 9.3.18, Śrīmad-bhāgavatam 9.6.33-34, Śrīmad-bhāgavatam 9.6.52, Śrīmad-bhāgavatam 9.11.1, Śrīmad-bhāgavatam 9.14.8, Śrīmad-bhāgavatam 10.1.14, Śrīmad-bhāgavatam 10.3.52, Śrīmad-bhāgavatam 10.4.23, CC Ādi-līlā 5.71
entonces — Śrīmad-bhāgavatam 3.12.2, Śrīmad-bhāgavatam 3.12.40, Śrīmad-bhāgavatam 3.19.17, Śrīmad-bhāgavatam 3.21.33, Śrīmad-bhāgavatam 3.21.48, Śrīmad-bhāgavatam 3.23.30, Śrīmad-bhāgavatam 3.24.22-23, Śrīmad-bhāgavatam 3.26.30, Śrīmad-bhāgavatam 3.27.30, Śrīmad-bhāgavatam 4.9.18, Śrīmad-bhāgavatam 4.12.35, Śrīmad-bhāgavatam 4.13.26, Śrīmad-bhāgavatam 4.15.20, Śrīmad-bhāgavatam 4.18.14, Śrīmad-bhāgavatam 5.3.10, Śrīmad-bhāgavatam 6.2.1, Śrīmad-bhāgavatam 6.6.33-36, Śrīmad-bhāgavatam 6.6.40, Śrīmad-bhāgavatam 6.8.15, Śrīmad-bhāgavatam 6.9.12, Śrīmad-bhāgavatam 6.10.32, Śrīmad-bhāgavatam 6.18.55, Śrīmad-bhāgavatam 6.19.21, Śrīmad-bhāgavatam 7.4.1, Śrīmad-bhāgavatam 7.5.55, Śrīmad-bhāgavatam 8.12.42, Śrīmad-bhāgavatam 9.7.10, Śrīmad-bhāgavatam 9.7.11, Śrīmad-bhāgavatam 9.7.12, Śrīmad-bhāgavatam 9.7.13, Śrīmad-bhāgavatam 9.7.14, Śrīmad-bhāgavatam 9.24.3-4, Śrīmad-bhāgavatam 10.6.21, Śrīmad-bhāgavatam 10.13.64, CC Ādi-līlā 16.3, CC Madhya-līlā 23.14-15, CC Madhya-līlā 23.14-15
también — Śrīmad-bhāgavatam 3.12.42, Śrīmad-bhāgavatam 4.21.28-29, Śrīmad-bhāgavatam 5.4.11-12, Śrīmad-bhāgavatam 6.3.14-15, Śrīmad-bhāgavatam 6.12.4, Śrīmad-bhāgavatam 6.18.3-4, Śrīmad-bhāgavatam 7.8.36, Śrīmad-bhāgavatam 7.14.20-23, Śrīmad-bhāgavatam 8.5.33, Śrīmad-bhāgavatam 8.10.19-24, Śrīmad-bhāgavatam 8.13.7, Śrīmad-bhāgavatam 10.7.3, CC Madhya-līlā 24.18
ahora — Śrīmad-bhāgavatam 3.13.41, Śrīmad-bhāgavatam 3.14.7, Śrīmad-bhāgavatam 3.16.13, Śrīmad-bhāgavatam 3.16.27, Śrīmad-bhāgavatam 3.25.10, Śrīmad-bhāgavatam 3.26.1, Śrīmad-bhāgavatam 3.32.1, Śrīmad-bhāgavatam 4.2.17, Śrīmad-bhāgavatam 4.8.6, Śrīmad-bhāgavatam 4.23.21, Śrīmad-bhāgavatam 5.14.23, Śrīmad-bhāgavatam 5.22.6, Śrīmad-bhāgavatam 5.22.7, Śrīmad-bhāgavatam 5.24.16, Śrīmad-bhāgavatam 6.6.24-26, Śrīmad-bhāgavatam 6.18.10, Śrīmad-bhāgavatam 8.10.45, Śrīmad-bhāgavatam 9.17.17, CC Madhya-līlā 23.79-81, CC Madhya-līlā 23.87-91
además — Śrīmad-bhāgavatam 3.28.37, Śrīmad-bhāgavatam 5.5.21-22, Śrīmad-bhāgavatam 5.26.30, CC Madhya-līlā 22.136
así como — CC Madhya-līlā 11.8
con esto — CC Madhya-līlā 22.16
ahora (y por encima de éstas) — CC Madhya-līlā 23.78
atha vā
o — Bg. 6.42, Bg. 10.42, Bg. 11.41-42, CC Madhya-līlā 19.199-200, CC Madhya-līlā 20.163
o — Śrīmad-bhāgavatam 4.18.3, CC Ādi-līlā 2.20, CC Madhya-līlā 23.29
o incluso — CC Madhya-līlā 15.170
atha-vā
o — CC Madhya-līlā 20.376
āmra-āṭhā
la savia del árbol de mango — CC Antya-līlā 19.40