Skip to main content

Word for Word Index

kasya asi
de quién eres (de quién eres hijo o discípulo) — Śrīmad-bhāgavatam 5.10.16
with whom are you related — Śrīmad-bhāgavatam 9.20.11
niranugrahaḥ asi
no tienes misericordia en el corazón — Śrīmad-bhāgavatam 5.12.7
asi-patravanam
Asipatravana — Śrīmad-bhāgavatam 5.26.7
en el infierno conocido con el nombre de Asi-patravana — Śrīmad-bhāgavatam 5.26.15
tāla-vana-asi-patraiḥ
por las hojas como espadas de los árboles de palma — Śrīmad-bhāgavatam 5.26.15
kṛtavān asi
has creado — Śrīmad-bhāgavatam 6.5.42
asi-dharaḥ
que lleva una espada en la mano — Śrīmad-bhāgavatam 6.8.22
tigma-dhāra-asi-vara
¡oh, reina de las espadas de hoja afilada! — Śrīmad-bhāgavatam 6.8.26
siddhaḥ asi
tú eres ahora perfecto — Śrīmad-bhāgavatam 6.12.19
dṛṣṭavatī asi
has visto — Śrīmad-bhāgavatam 6.17.27
hataḥ asi iti
ahora estás muerto — Śrīmad-bhāgavatam 8.11.30
uddhṛtā asi
has sido levantada — Śrīmad-bhāgavatam 8.16.27
asi-hastām
con un tridente en la mano — Śrīmad-bhāgavatam 9.4.47
jātaḥ asi
has nacido — Śrīmad-bhāgavatam 9.20.1
viditaḥ asi
ahora tengo plena conciencia de Ti — Śrīmad-bhāgavatam 10.3.13
avatīrṇaḥ asi
has hecho Tu advenimiento ahora — Śrīmad-bhāgavatam 10.3.21
bhṛtya-vitrāsa-hā asi
Tú eres quien, por naturaleza, destruye los temores de Tus sirvientes — Śrīmad-bhāgavatam 10.3.28
dhanuḥ-śūla-iṣu-carma-asi
con arco, tridente, flechas, escudo y espada — Śrīmad-bhāgavatam 10.4.10-11
koṣa-paricchada-asi-vat
como una espada cortante en una funda suave — Śrīmad-bhāgavatam 10.6.9
kva asi kva asi
¿dónde estás, dónde estás? — CC Ādi-līlā 6.71
tat tvam asi
el mantra védico tat tvam asi (tú eres lo mismo) — CC Ādi-līlā 7.129
tú eres lo mismo — CC Madhya-līlā 6.175
bhavitā asi
serás — CC Madhya-līlā 2.65
yaḥ asi
lo que seas — CC Madhya-līlā 15.11
saḥ asi
eso eres — CC Madhya-līlā 15.11
priyaḥ asi
tú eres querido — CC Madhya-līlā 22.57-58
así
tú estás — Bg. 11.53
dhanuḥ-asī
el portador del arco y de la espada — Śrīmad-bhāgavatam 10.6.22-23
aṅganete āsi’
yendo al patio — CC Madhya-līlā 25.62
bāhire āsi’
tras salir — CC Madhya-līlā 16.110
kṛṣṇera caraṇe āsi’
yendo ante los pies de loto del Señor Kṛṣṇa — CC Madhya-līlā 21.81
deśe āsi’
de regreso en su país — CC Madhya-līlā 5.35
siṁha-dvāre āsi’
tras ir ante el Siṁha-dvāra — CC Antya-līlā 11.73
dvārī āsi’
el portero, de regreso — CC Madhya-līlā 21.60
tomāra ethā āsi’
viniendo aquí, a tu casa — CC Antya-līlā 12.90
gauḍe āsi’
al llegar a Gauḍa — CC Antya-līlā 1.37
ghare āsi’
tras regresar a su casa — CC Madhya-līlā 1.182
al regresar a casa — CC Madhya-līlā 2.55
tras venir a casa — CC Madhya-līlā 15.201