Skip to main content

Word for Word Index

ajña-sa-arthaḥ
en interés de los sinvergüenzas — Śrīmad-bhāgavatam 4.7.28
akṛta-arthaḥ
perdido — Śrīmad-bhāgavatam 1.5.4
mat-anugraha-arthaḥ
pensar que obtener Mi misericordia es el objetivo de la vida — Śrīmad-bhāgavatam 5.5.15
arthaḥ
tiene por objeto — Bg. 2.46
propósito — Bg. 3.18, Śrīmad-bhāgavatam 3.8.13, Śrīmad-bhāgavatam 3.32.27, Śrīmad-bhāgavatam 3.32.32
fin — Śrīmad-bhāgavatam 1.2.9, Śrīmad-bhāgavatam 1.2.10
interés — Śrīmad-bhāgavatam 1.5.22, Śrīmad-bhāgavatam 1.19.23
digno. — Śrīmad-bhāgavatam 1.18.21
necesidad — Śrīmad-bhāgavatam 2.2.3
esencia — Śrīmad-bhāgavatam 2.2.6
el beneficio supremo — Śrīmad-bhāgavatam 2.2.6
valor — Śrīmad-bhāgavatam 2.5.14
de ningún valor en comparación con — Śrīmad-bhāgavatam 2.7.18
afirmaciones — Śrīmad-bhāgavatam 3.13.4
propósito. — Śrīmad-bhāgavatam 3.16.37
objetivo — Śrīmad-bhāgavatam 3.20.34, Śrīmad-bhāgavatam 6.16.42
los frutos — Śrīmad-bhāgavatam 3.21.30
objeto de percepción — Śrīmad-bhāgavatam 3.26.47, Śrīmad-bhāgavatam 3.26.47, Śrīmad-bhāgavatam 3.26.48, Śrīmad-bhāgavatam 3.26.48, Śrīmad-bhāgavatam 3.26.48
un objeto — Śrīmad-bhāgavatam 3.32.33
interés — Śrīmad-bhāgavatam 4.22.35
una cosa — Śrīmad-bhāgavatam 4.29.65
el sentido o propósito — Śrīmad-bhāgavatam 5.10.13
el objetivo. — Śrīmad-bhāgavatam 5.20.41
significado — Śrīmad-bhāgavatam 6.9.36
los elementos materiales — Śrīmad-bhāgavatam 6.15.7
el objetivo — Śrīmad-bhāgavatam 7.5.32
toda motivación (el Señor es el amo puro, y Prahlāda Mahārāja es el devoto puro sin motivaciones materialistas) — Śrīmad-bhāgavatam 7.10.6
dinero — Śrīmad-bhāgavatam 7.13.18
el deber — Śrīmad-bhāgavatam 8.7.38
resultado — CC Madhya-līlā 22.53
resultados — CC Madhya-līlā 25.85
āmnāya-arthaḥ
significado de la sucesión discipular — Śrīmad-bhāgavatam 1.4.28-29
kaḥ vā arthaḥ
qué interés — Śrīmad-bhāgavatam 1.5.17
dāmpatya-arthaḥ
y para el amor conyugal — Śrīmad-bhāgavatam 2.3.2-7
dharma-arthaḥ
para el adelanto espiritual — Śrīmad-bhāgavatam 2.3.8
kriyā-arthaḥ
por cuestión de sacrificio — Śrīmad-bhāgavatam 2.7.47
pūrṇa-arthaḥ
logro completo — Śrīmad-bhāgavatam 3.2.5
que está satisfecho en Sí mismo — Śrīmad-bhāgavatam 8.1.15
sat-kriyā-arthaḥ
simplemente para complacer a Tu Señoría — Śrīmad-bhāgavatam 3.9.13
prekṣā-lava-arthaḥ
para conseguir un ligero favor — Śrīmad-bhāgavatam 3.16.7