Skip to main content

Word for Word Index

artham
para el objetivo supremo de la vida — Śrīmad-bhāgavatam 8.6.13
para obtener el néctar — Śrīmad-bhāgavatam 8.8.37
valor — CC Ādi-līlā 1.54, CC Madhya-līlā 25.119
avahāsa-artham
en broma — Bg. 11.41-42
por hacer una broma — CC Madhya-līlā 19.199-200
mat-artham
por Mí — Bg. 12.10
utsādana-artham
para causar la aniquilación — Bg. 17.19
prati-upakāra-artham
con el fin de obtener alguna recompensa — Bg. 17.21
ātma-artham
interés egoísta — Śrīmad-bhāgavatam 1.4.12
vidhāna-artham
para ejecutar — Śrīmad-bhāgavatam 1.8.20
mat-vadha-artham
con el propósito de matarme — Śrīmad-bhāgavatam 1.9.38
gata-sva-artham
sin ser bien utilizado — Śrīmad-bhāgavatam 1.13.26
makha-artham
para el sacrificio — Śrīmad-bhāgavatam 1.15.9
asaṁvṛta-artham
tal como es — Śrīmad-bhāgavatam 1.18.17
pratiṣedha-artham
contrarrestar — Śrīmad-bhāgavatam 2.10.45
viśuddhi-artham
para purificar — Śrīmad-bhāgavatam 3.6.34
con el conocimiento perfecto como finalidad — CC Ādi-līlā 2.91-92
yat-artham
por lo cual — Śrīmad-bhāgavatam 3.21.23
el propósito — Śrīmad-bhāgavatam 3.21.56
en armonía con Él — Śrīmad-bhāgavatam 4.23.1-3
cuál era el objetivo — Śrīmad-bhāgavatam 8.5.11-12
con qué fin — Śrīmad-bhāgavatam 8.24.2-3
con qué propósito — Śrīmad-bhāgavatam 8.24.29
vivāha-artham
en cuanto al matrimonio — Śrīmad-bhāgavatam 3.22.14
tat-artham
buscando el bien del cuerpo — Śrīmad-bhāgavatam 3.31.31
para tener hijos — Śrīmad-bhāgavatam 9.20.35
asiddha-artham
no satisfecho — Śrīmad-bhāgavatam 4.9.28
upakāra-artham
simplemente para beneficiarles — Śrīmad-bhāgavatam 4.21.20
piṇḍa-artham
bien después de la muerte — Śrīmad-bhāgavatam 4.21.25
sva-artham
interés personal — Śrīmad-bhāgavatam 4.21.25, Śrīmad-bhāgavatam 8.19.18
su propio interés — Śrīmad-bhāgavatam 6.18.25
el propio interés — Śrīmad-bhāgavatam 7.13.28
interés personal — Śrīmad-bhāgavatam 10.10.10
indriya-artham
para la complacencia de los sentidos — Śrīmad-bhāgavatam 4.22.28
gati-artham
para ir — Śrīmad-bhāgavatam 4.25.45
parama-puruṣa-artham
el principal de todos los logros humanos — Śrīmad-bhāgavatam 5.6.17
loka-nirīkṣaṇa-artham
simplemente para estudiar las costumbres de la gente del mundo — Śrīmad-bhāgavatam 5.10.20
saṁśaya-artham
el tema que no me parezca claro — Śrīmad-bhāgavatam 5.12.3
parama-artham
que da el objetivo supremo de la vida — Śrīmad-bhāgavatam 5.12.11
llena de significado — CC Madhya-līlā 1.203