Skip to main content

Word for Word Index

pratibuddha-arthaḥ
autorrealizado — Śrīmad-bhāgavatam 3.27.28-29
gupta-arthaḥ
secreto — Śrīmad-bhāgavatam 4.22.59
kaivalya-upaśikṣaṇa-arthaḥ
para enseñar a la gente el sendero de la liberación. — Śrīmad-bhāgavatam 5.6.12
hata-arthaḥ
habiendo descuidado los principios regulativos en el desempeño del servicio devocional. — Śrīmad-bhāgavatam 5.12.14
sa-arthaḥ
la entidad viviente que busca erróneamente la complacencia de los sentidos — Śrīmad-bhāgavatam 5.13.1
el ser vivo que busca su propio interés — Śrīmad-bhāgavatam 5.13.14
con un propósito — Śrīmad-bhāgavatam 5.14.1
las entidades vivientes interesadas solo en sí mismas — Śrīmad-bhāgavatam 5.14.38
svapna-upalabdha-arthaḥ
un objeto obtenido en un sueño — Śrīmad-bhāgavatam 6.4.54
sva-arthaḥ
verdadero interés — Śrīmad-bhāgavatam 6.7.35
el objetivo supremo de la vida — Śrīmad-bhāgavatam 6.16.63
beneficio personal — Śrīmad-bhāgavatam 7.7.46
el verdadero interés personal — Śrīmad-bhāgavatam 7.7.55
vyakta-arthaḥ
cuyo objetivo es manifiesto — Śrīmad-bhāgavatam 7.13.10
labdha-arthaḥ
obtuvo el don — Śrīmad-bhāgavatam 8.15.1-2
yodhana-arthaḥ
con el equipo necesario para la lucha — Śrīmad-bhāgavatam 8.15.7
edhita-arthaḥ
para enaltecer la posición (de Vṛndāvana) — Śrīmad-bhāgavatam 9.24.66
sarva-arthaḥ
el objetivo de la vida — CC Madhya-līlā 20.106
el objetivo de la vida — CC Madhya-līlā 24.170
sarva-veda-arthaḥ
el significado de los VedasCC Madhya-līlā 20.147-148
sarva-sva-arthaḥ
todos los intereses de la vida — CC Madhya-līlā 20.347
kṛta-arthaḥ asmi
estoy completamente satisfecho — CC Madhya-līlā 22.42, CC Madhya-līlā 24.219
arthaḥ ayam
ése es el significado — CC Madhya-līlā 25.143-144