Skip to main content

Word for Word Index

ari
enemigo — Śrīmad-bhāgavatam 1.15.11
enemigo — Śrīmad-bhāgavatam 3.2.16
del enemigo — Śrīmad-bhāgavatam 3.18.6
disco — Śrīmad-bhāgavatam 6.8.12
enemigos — Śrīmad-bhāgavatam 6.16.5
indra-ari
los enemigos de Indra — Śrīmad-bhāgavatam 1.3.28
ari-puram
la ciudad del enemigo — Śrīmad-bhāgavatam 2.7.24
ari-bhayāt
por temor a los enemigos — Śrīmad-bhāgavatam 3.4.16
ari-dūṣitān
afectado por los enemigos — Śrīmad-bhāgavatam 4.28.8
ari-dara
por el disco y la caracola — Śrīmad-bhāgavatam 5.7.7
ari-vara
y la mejor de las armas, el cakra Sudarśana — Śrīmad-bhāgavatam 5.9.20
ari-sainyam
el ejército de nuestros enemigos — Śrīmad-bhāgavatam 6.8.23
los soldados del enemigo — Śrīmad-bhāgavatam 6.8.26
ari-sannidhau
frente a su enemigo — Śrīmad-bhāgavatam 6.12.6
sura-ari-yūtha-pāḥ
los demás líderes de los demonios (no solo Hiraṇyakaśipu). — Śrīmad-bhāgavatam 7.8.16
ari-bhit
que atraviesan al enemigo — Śrīmad-bhāgavatam 7.9.15
ari-śaṅkitaḥ
temeroso de esos enemigos. — Śrīmad-bhāgavatam 9.17.13
baka-ari-uśat-mukham
la hermosa cara de Kṛṣṇa, el enemigo de Bakāsura — Śrīmad-bhāgavatam 10.12.24
baka-ari
del enemigo de Bakāsura — Śrīmad-bhāgavatam 10.12.26