Skip to main content

Word for Word Index

a-tat-arhaṇam
por lo que no debería haberse lamentado — Śrīmad-bhāgavatam 4.28.22
que no merecía ser castigado (debido a su carácter noble y su tierna edad) — Śrīmad-bhāgavatam 7.8.3-4
lo cual no estaba en absoluto aprobado en los śāstras. — Śrīmad-bhāgavatam 10.1.10
arhaṇam
adoración respetuosa — Śrīmad-bhāgavatam 1.9.41
adoración — Śrīmad-bhāgavatam 2.4.15
justo las apropiadas — Śrīmad-bhāgavatam 2.9.19
gema — Śrīmad-bhāgavatam 3.21.45-47
el honor — Śrīmad-bhāgavatam 3.21.49
adoración — Śrīmad-bhāgavatam 4.31.14, Śrīmad-bhāgavatam 10.2.34, CC Madhya-līlā 22.63
ofrenda de adoración — Śrīmad-bhāgavatam 5.3.4-5
ofrecer respeto — Śrīmad-bhāgavatam 5.5.26
la adoración — Śrīmad-bhāgavatam 5.18.21
adorar a la Deidad — Śrīmad-bhāgavatam 8.16.47
todos los artículos necesarios para adorar al Señor — Śrīmad-bhāgavatam 9.10.13
artículos de adoración — Śrīmad-bhāgavatam 9.15.24
humilde recibimiento — Śrīmad-bhāgavatam 9.20.14
en forma de adoración a la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 10.12.34
mat-arhaṇam
adórame a Mí — Śrīmad-bhāgavatam 3.21.24