Skip to main content

Word for Word Index

arhasi anuvarṇayitum
por favor, explica concretamente — Śrīmad-bhāgavatam 5.16.3
arhasi
mereces. — Bg. 2.25, Śrīmad-bhāgavatam 1.17.6
mereces. — Bg. 3.20, Śrīmad-bhāgavatam 3.23.51, Śrīmad-bhāgavatam 8.24.24
merecer. — Śrīmad-bhāgavatam 1.1.9
debe hacerlo — Śrīmad-bhāgavatam 1.1.13
has de — Śrīmad-bhāgavatam 1.7.35
que así lo hagas — Śrīmad-bhāgavatam 1.17.37
merece — Śrīmad-bhāgavatam 1.18.42
que lo hagas — Śrīmad-bhāgavatam 2.3.14
se tenga la bondad de explicar — Śrīmad-bhāgavatam 2.8.24
puedes — Śrīmad-bhāgavatam 3.15.9
complácete — Śrīmad-bhāgavatam 3.22.8
ten la bondad — Śrīmad-bhāgavatam 3.25.10
deseas — Śrīmad-bhāgavatam 4.6.49
eres digno. — Śrīmad-bhāgavatam 4.12.27
tú debes. — Śrīmad-bhāgavatam 4.14.21, Śrīmad-bhāgavatam 4.28.48
debes — Śrīmad-bhāgavatam 4.14.22, Śrīmad-bhāgavatam 5.2.15, Śrīmad-bhāgavatam 5.2.16, Śrīmad-bhāgavatam 6.14.56, Śrīmad-bhāgavatam 9.14.34
tú debes — Śrīmad-bhāgavatam 4.19.33, Śrīmad-bhāgavatam 4.29.54, Śrīmad-bhāgavatam 5.1.11
debes. — Śrīmad-bhāgavatam 4.20.2, Śrīmad-bhāgavatam 9.18.42
tú mereces — Śrīmad-bhāgavatam 4.25.29
por favor (acepta) — Śrīmad-bhāgavatam 5.3.4-5
por favor — Śrīmad-bhāgavatam 5.3.15
mereces — Śrīmad-bhāgavatam 6.9.41, Śrīmad-bhāgavatam 7.7.8, Śrīmad-bhāgavatam 9.9.26-27
tú mereces. — Śrīmad-bhāgavatam 6.15.18-19
tú puedes — Śrīmad-bhāgavatam 10.1.12
tú debes incurrir — Śrīmad-bhāgavatam 10.1.45
es digno de ti. — Śrīmad-bhāgavatam 10.4.4
ācaṣṭum arhasi
por favor, explica. — Śrīmad-bhāgavatam 4.13.5
vaktum arhasi
narra, por favor — Śrīmad-bhāgavatam 4.17.6-7
por favor, explica — Śrīmad-bhāgavatam 8.24.2-3
arhasi naḥ samīhitum
por favor, actúa en beneficio mío. — Śrīmad-bhāgavatam 4.20.31
sthātum arhasi
puedes quedarte — Śrīmad-bhāgavatam 4.27.22
vyākhyātum arhasi
por favor, explica. — Śrīmad-bhāgavatam 6.1.6, Śrīmad-bhāgavatam 6.18.21
kartum arhasi
tú mereces cumplir. — Śrīmad-bhāgavatam 6.7.31
puesto que has tenido la bondad de venir aquí, realiza, por favor — Śrīmad-bhāgavatam 10.8.6
kṣantum arhasi
por favor, perdona — Śrīmad-bhāgavatam 6.18.76
ākhyātum arhasi
por favor, explica. — Śrīmad-bhāgavatam 7.1.35
dātum arhasi
es digno de ti que des (algún regalo) — Śrīmad-bhāgavatam 10.4.6