Skip to main content

Word for Word Index

puruṣa-arcana-antarāt
de las ofensas en la adoración de la Deidad — Śrīmad-bhāgavatam 6.8.17
arcana-anubhāvena
debido a adorar — Śrīmad-bhāgavatam 8.4.11-12
arcana
adorando — Śrīmad-bhāgavatam 4.9.28
ofrecer adoración — CC Madhya-līlā 24.334
kṛṣṇa-arcana-prabhavā
que apareció debido a la influencia del servicio sincero a Kṛṣṇa — Śrīmad-bhāgavatam 5.12.15
viṣṇu-arcana-ādṛtaḥ
adorar al Señor Viṣṇu con gran fe y devoción — Śrīmad-bhāgavatam 8.16.46
kṛṣṇa-pada-arcana
adorar los pies de loto de Kṛṣṇa — CC Madhya-līlā 20.336
kṛṣṇa-arcana-karma
las actividades de adorar al Señor Kṛṣṇa. — CC Madhya-līlā 20.336
kṛṣṇa-arcana
la adoración del Señor Kṛṣṇa — CC Madhya-līlā 20.339