Skip to main content

Word for Word Index

abhavaḥ api
incluso la posición de la liberación — Śrīmad-bhāgavatam 5.14.44
api abhūṣayan
a pesar de que sus madres les habían adornado, los niños se pusieron también todos los artículos mencionados. — Śrīmad-bhāgavatam 10.12.4
tat api acyuta-rakṣaṇam
también en ese caso fue salvado por la Suprema Personalidad de Dios.Śrīmad-bhāgavatam 10.11.26
adhunā api
incluso ahora — Śrīmad-bhāgavatam 5.17.2
todavía hoy. — Śrīmad-bhāgavatam 5.24.18
incluso hoy — Śrīmad-bhāgavatam 9.11.21
adhīyānam api
aunque estudiando a fondo — Śrīmad-bhāgavatam 5.9.5
adya api
hasta ese — Śrīmad-bhāgavatam 4.21.10
hasta la fecha — Śrīmad-bhāgavatam 4.29.42-44
hasta ahora — Śrīmad-bhāgavatam 5.8.19, Śrīmad-bhāgavatam 5.14.1, Śrīmad-bhāgavatam 5.17.14, Śrīmad-bhāgavatam 9.14.34
incluso hasta ahora — Śrīmad-bhāgavatam 5.13.14, Śrīmad-bhāgavatam 5.14.38
incluso hasta el momento de la muerte — Śrīmad-bhāgavatam 5.13.19
incluso ahora — Śrīmad-bhāgavatam 5.17.3
incluso hoy — Śrīmad-bhāgavatam 5.24.16, Śrīmad-bhāgavatam 9.8.21
hasta hoy mismo — Śrīmad-bhāgavatam 6.5.33
hasta hoy — Śrīmad-bhāgavatam 9.7.5-6
aún ahora — Śrīmad-bhāgavatam 9.16.26
todavía hoy — Śrīmad-bhāgavatam 9.19.11
todavía hoy — Śrīmad-bhāgavatam 10.8.47
adya-api
incluso hoy en día — Śrīmad-bhāgavatam 5.7.9
aghaḥ api
Aghāsura también — Śrīmad-bhāgavatam 10.12.38
ajāmilaḥ api
incluso Ajāmila (a quien se consideraba un gran pecador) — Śrīmad-bhāgavatam 6.3.23
incluso Ajāmila — Śrīmad-bhāgavatam 6.3.24
amaraiḥ api
incluso por los semidioses — Śrīmad-bhāgavatam 8.22.31
amartyasya api
incluso alguien que es semidiós — Śrīmad-bhāgavatam 1.17.15
pīta-amṛtaiḥ api
aunque bebían néctar cada día — Śrīmad-bhāgavatam 10.12.13
anabhipretān api
aunque no deseados por Jaḍa Bharata — Śrīmad-bhāgavatam 5.9.4
anabhiyuktāni api
aunque a su hijo no le gustaban — Śrīmad-bhāgavatam 5.9.6
anyat api
otros pasatiempos también — Śrīmad-bhāgavatam 10.7.3
otra cuerda más — Śrīmad-bhāgavatam 10.9.16
mahitvam anyat api
también otras glorias del Señor — Śrīmad-bhāgavatam 10.13.15
anye api
otros igualmente — Śrīmad-bhāgavatam 1.15.12
anāthaḥ api
aun sin tener nadie que le proteja — Śrīmad-bhāgavatam 7.2.40
api
incluso — Bg. 1.32-35, Bg. 1.32-35, Bg. 1.37-38, Bg. 2.8, Bg. 2.29, Bg. 3.8, Bg. 3.31, Bg. 4.36, Bg. 5.11, Bg. 6.44, Bg. 7.30, Bg. 9.30, Bg. 11.32, Bg. 12.10, Bg. 18.60, Śrīmad-bhāgavatam 1.9.16, Śrīmad-bhāgavatam 1.18.13, Śrīmad-bhāgavatam 1.19.28, Śrīmad-bhāgavatam 1.19.39, Śrīmad-bhāgavatam 2.3.21, Śrīmad-bhāgavatam 2.7.38, Śrīmad-bhāgavatam 2.8.13, Śrīmad-bhāgavatam 10.10.11, CC Madhya-līlā 8.78, CC Madhya-līlā 8.149, CC Madhya-līlā 8.161, CC Madhya-līlā 9.268, CC Madhya-līlā 9.269, CC Madhya-līlā 9.270, CC Madhya-līlā 11.8, CC Madhya-līlā 11.11, CC Madhya-līlā 11.11, CC Madhya-līlā 18.125, CC Madhya-līlā 19.150, CC Madhya-līlā 19.165, CC Madhya-līlā 19.173, CC Madhya-līlā 20.182, CC Antya-līlā 2.119, CC Antya-līlā 3.56, CC Antya-līlā 3.62, CC Antya-līlā 3.189, CC Antya-līlā 7.1, CC Antya-līlā 16.140, CC Antya-līlā 19.105, El upadeśāmṛta 11, El upadeśāmṛta 11
aunque — Bg. 2.5, Bg. 2.40, Bg. 3.33, Bg. 3.36, Bg. 4.6, Bg. 4.6, Bg. 4.13, Bg. 4.22, Bg. 5.4, Bg. 11.37, Bg. 13.32, Bg. 15.11, Bg. 18.48, Bg. 18.56, Śrīmad-bhāgavatam 1.1.6, Śrīmad-bhāgavatam 1.7.20, Śrīmad-bhāgavatam 1.8.46, Śrīmad-bhāgavatam 1.8.49, Śrīmad-bhāgavatam 1.15.34, Śrīmad-bhāgavatam 1.18.18, Śrīmad-bhāgavatam 1.18.48, Śrīmad-bhāgavatam 2.1.4, Śrīmad-bhāgavatam 9.3.12, CC Madhya-līlā 1.81, CC Madhya-līlā 6.84, CC Madhya-līlā 6.225, CC Madhya-līlā 6.270, CC Madhya-līlā 8.6, CC Madhya-līlā 8.62, CC Madhya-līlā 8.84, CC Madhya-līlā 8.206, CC Madhya-līlā 8.206, CC Madhya-līlā 9.117, CC Madhya-līlā 9.146, CC Madhya-līlā 9.264, CC Madhya-līlā 11.47, CC Madhya-līlā 11.104, CC Madhya-līlā 17.36, CC Madhya-līlā 17.138, CC Madhya-līlā 19.120, CC Madhya-līlā 19.120, CC Madhya-līlā 19.134, CC Madhya-līlā 19.165, CC Madhya-līlā 19.216, CC Madhya-līlā 20.310, CC Madhya-līlā 20.380, CC Antya-līlā 3.85, CC Antya-līlā 3.92, CC Antya-līlā 6.327, CC Antya-līlā 6.327, CC Antya-līlā 6.327, CC Antya-līlā 7.44, CC Antya-līlā 13.1, CC Antya-līlā 20.16, El upadeśāmṛta 7
en verdad — Bg. 2.16, Bg. 4.15, Bg. 7.3, Bg. 13.23, Śrīmad-bhāgavatam 9.9.44, Śrīmad-bhāgavatam 10.9.13-14, Śrīmad-bhāgavatam 10.9.19, Śrīmad-bhāgavatam 10.9.20, CC Madhya-līlā 6.84, CC Madhya-līlā 8.67, CC Madhya-līlā 8.70, CC Madhya-līlā 11.104
también — Bg. 2.31, Bg. 2.72, Bg. 3.5, Bg. 4.16, Bg. 4.17, Bg. 5.5, Bg. 6.44, Bg. 6.46, Bg. 6.47, Bg. 8.6, Bg. 9.23, Bg. 9.23, Bg. 9.32, Bg. 11.2, Bg. 11.26-27, Bg. 11.29, Bg. 11.39, Bg. 11.41-42, Bg. 11.43, Bg. 12.11, Bg. 13.18, Bg. 13.20, Bg. 13.26, Bg. 16.7, Bg. 16.13-15, Bg. 17.7, Bg. 17.10, Bg. 17.12, Bg. 18.71, Śrīmad-bhāgavatam 1.5.40, Śrīmad-bhāgavatam 1.9.3, Śrīmad-bhāgavatam 1.11.8, Śrīmad-bhāgavatam 1.11.23, Śrīmad-bhāgavatam 1.11.36, Śrīmad-bhāgavatam 1.14.34, Śrīmad-bhāgavatam 1.15.33, Śrīmad-bhāgavatam 1.15.49, Śrīmad-bhāgavatam 1.17.20, Śrīmad-bhāgavatam 1.17.22, Śrīmad-bhāgavatam 1.17.23, Śrīmad-bhāgavatam 1.17.36, Śrīmad-bhāgavatam 1.18.48, Śrīmad-bhāgavatam 2.1.14, Śrīmad-bhāgavatam 2.4.9, Śrīmad-bhāgavatam 2.5.26-29, Śrīmad-bhāgavatam 2.7.40, Śrīmad-bhāgavatam 2.7.46, Śrīmad-bhāgavatam 2.7.49, Śrīmad-bhāgavatam 2.10.35, Śrīmad-bhāgavatam 2.10.37-40, Śrīmad-bhāgavatam 9.1.35, Śrīmad-bhāgavatam 9.2.7, Śrīmad-bhāgavatam 9.10.2, Śrīmad-bhāgavatam 10.11.4, CC Madhya-līlā 2.18, CC Madhya-līlā 8.224, CC Madhya-līlā 9.123, CC Madhya-līlā 11.151, CC Madhya-līlā 17.142, CC Madhya-līlā 18.125, CC Madhya-līlā 19.186, CC Madhya-līlā 20.304, CC Antya-līlā 3.64, CC Antya-līlā 3.187, CC Antya-līlā 3.197, CC Antya-līlā 6.285
a pesar de — Bg. 2.60, Bg. 4.20, Bg. 5.8-9, Bg. 6.31, Bg. 13.24, Śrīmad-bhāgavatam 1.4.5, Śrīmad-bhāgavatam 1.5.3, Śrīmad-bhāgavatam 1.5.11, Śrīmad-bhāgavatam 1.5.12, Śrīmad-bhāgavatam 1.6.19, Śrīmad-bhāgavatam 1.7.5, Śrīmad-bhāgavatam 1.7.10, Śrīmad-bhāgavatam 1.11.25, Śrīmad-bhāgavatam 1.11.32, Śrīmad-bhāgavatam 1.11.37, Śrīmad-bhāgavatam 1.11.38, Śrīmad-bhāgavatam 1.13.25, Śrīmad-bhāgavatam 1.18.5, Śrīmad-bhāgavatam 1.19.34, Śrīmad-bhāgavatam 2.1.4, Śrīmad-bhāgavatam 2.4.8, CC Madhya-līlā 19.54
así como también — Bg. 6.9, Śrīmad-bhāgavatam 2.6.10
ciertamente — Bg. 9.15, Bg. 9.29, Bg. 11.34, Bg. 13.3, Bg. 16.13-15, Bg. 18.6, Bg. 18.71, Śrīmad-bhāgavatam 1.11.33, Śrīmad-bhāgavatam 1.14.11, Śrīmad-bhāgavatam 1.18.21, Śrīmad-bhāgavatam 2.5.17, Śrīmad-bhāgavatam 2.5.25, CC Ādi-līlā 16.82, CC Madhya-līlā 6.102, CC Madhya-līlā 6.186, CC Madhya-līlā 8.216, CC Madhya-līlā 9.150, CC Madhya-līlā 17.140, CC Madhya-līlā 19.150, CC Madhya-līlā 19.199-200, CC Madhya-līlā 19.199-200, CC Madhya-līlā 20.138, CC Antya-līlā 8.67-68, CC Antya-līlā 11.1, El upadeśāmṛta 1, El upadeśāmṛta 10, El upadeśāmṛta 11