Skip to main content

Word for Word Index

anādi-saṁsāra-anubhavasya
de la percepción del proceso de transmigración, que no tiene principio — Śrīmad-bhāgavatam 5.14.1
anādi
sin principio — Bg. 11.19, Bg. 13.13
sin comienzo alguno — Śrīmad-bhāgavatam 2.6.40-41
sin comienzo — Śrīmad-bhāgavatam 2.10.34
inmemorial — Śrīmad-bhāgavatam 5.25.8
desde tiempo inmemorial — Śrīmad-bhāgavatam 5.26.3, Śrīmad-bhāgavatam 8.24.46
que existe desde tiempo inmemorial — Śrīmad-bhāgavatam 6.5.11
desde tiempo inmemorial — CC Madhya-līlā 20.117
anādi-nidhanam
sin comienzo ni fin — Śrīmad-bhāgavatam 1.8.28
anādi-mān
el cuerpo sutil (que existe desde tiempo inmemorial). — Śrīmad-bhāgavatam 4.29.70