Skip to main content

Word for Word Index

anyatra
excepto — Śrīmad-bhāgavatam 1.4.13
o de lo contrario — Śrīmad-bhāgavatam 1.13.44
nada más — Śrīmad-bhāgavatam 2.1.39
en otras cosas (que no sean esos relatos) — Śrīmad-bhāgavatam 3.5.13
de otro modo — Śrīmad-bhāgavatam 3.25.41
excepto — Śrīmad-bhāgavatam 4.21.12, Śrīmad-bhāgavatam 4.21.12
además de — Śrīmad-bhāgavatam 4.26.24
en otro lugar — Śrīmad-bhāgavatam 4.26.24, Śrīmad-bhāgavatam 7.11.35
de otra manera — Śrīmad-bhāgavatam 5.11.8
en otros lugares — Śrīmad-bhāgavatam 6.1.46
aparte de — Śrīmad-bhāgavatam 6.7.33
en otro lugar (en sistemas religiosos distintos al bhāgavata-dharma)Śrīmad-bhāgavatam 6.16.41
en ningún otro lugar — Śrīmad-bhāgavatam 7.4.21, CC Madhya-līlā 25.146
hacia otro lugar — Śrīmad-bhāgavatam 7.13.29
en otra parte — Śrīmad-bhāgavatam 8.2.22
en ningún otro momento — Śrīmad-bhāgavatam 9.14.22
a otro lugar — Śrīmad-bhāgavatam 10.11.27, CC Madhya-līlā 10.123
a un lugar distinto — Śrīmad-bhāgavatam 10.13.15
na anyatra
de lo contrario no — Śrīmad-bhāgavatam 1.12.32