Skip to main content

Word for Word Index

anya-abhilāṣitā-śūnyam
sin más deseo que servir al Señor Kṛṣṇa, o sin deseos materiales (como los de comer carne, la vida sexual ilícita, practicar juegos de azar o ser adicto a las drogas y otras sustancias) — CC Madhya-līlā 19.167
anya-abhiniveśam
absorción en algo más (en cosas materiales) — Śrīmad-bhāgavatam 6.15.20
anadhigata-anya-upāyena
a quien no se percibe por otros medios — Śrīmad-bhāgavatam 5.24.23
anya sthāne
a otro lugar — CC Antya-līlā 4.47
anya gṛhe
a otra habitación — CC Antya-līlā 10.56
anya
a otros — Bg. 7.20
de otros — Bg. 9.23
otro — Śrīmad-bhāgavatam 3.1.42, Śrīmad-bhāgavatam 3.15.23, CC Ādi-līlā 4.161, CC Ādi-līlā 17.123, CC Madhya-līlā 15.166, CC Madhya-līlā 21.121
de otros — Śrīmad-bhāgavatam 3.15.21, Śrīmad-bhāgavatam 3.22.33
demás — Śrīmad-bhāgavatam 3.27.10
otra — Śrīmad-bhāgavatam 4.8.12, CC Ādi-līlā 12.42, CC Madhya-līlā 15.131, CC Madhya-līlā 24.93
a otros — Śrīmad-bhāgavatam 4.19.27
otros — Śrīmad-bhāgavatam 5.17.3, CC Ādi-līlā 1.77, CC Madhya-līlā 13.50, CC Madhya-līlā 21.144, CC Madhya-līlā 24.99
otras — CC Ādi-līlā 3.65, CC Ādi-līlā 10.82
otra persona — CC Ādi-līlā 12.16
otra — CC Madhya-līlā 2.48, CC Madhya-līlā 9.19, CC Antya-līlā 6.286
otras — CC Madhya-līlā 4.85, CC Madhya-līlā 7.117, CC Madhya-līlā 9.135, CC Madhya-līlā 17.99, CC Antya-līlā 5.144, CC Antya-līlā 20.50, CC Antya-līlā 20.51
otros — CC Madhya-līlā 6.197, CC Antya-līlā 16.29, CC Antya-līlā 17.58
nadie más — CC Madhya-līlā 8.237, CC Madhya-līlā 8.237
ningún otro — CC Madhya-līlā 12.186
ninguna otra — CC Madhya-līlā 14.222
otro — CC Madhya-līlā 20.196, CC Madhya-līlā 20.201, CC Antya-līlā 3.55, CC Antya-līlā 3.241, CC Antya-līlā 5.141, CC Antya-līlā 17.43, CC Antya-līlā 18.35
otros tipos — CC Madhya-līlā 22.88-90
a ningún otro. — CC Madhya-līlā 22.95
a los demás — CC Madhya-līlā 22.97
para otros — CC Madhya-līlā 22.144
nadie más — CC Madhya-līlā 24.316
alguien más. — CC Madhya-līlā 25.268
ese otro — CC Antya-līlā 3.55
ninguna otra — CC Antya-līlā 4.58
distraída — CC Antya-līlā 6.7
diferente — CC Antya-līlā 16.111
distintas — CC Antya-līlā 17.37
distinta — CC Antya-līlā 17.37
distinto — CC Antya-līlā 17.37
otra. — CC Antya-līlā 17.68
na anya-gāminā
sin que se aparten — Bg. 8.8
anya-deha
de otro cuerpo — Śrīmad-bhāgavatam 3.31.17
anya-prasaṅgataḥ
del apego a cualquier otro objeto — Śrīmad-bhāgavatam 3.31.35
anya-janmani
en el siguiente nacimiento — Śrīmad-bhāgavatam 4.1.36