Skip to main content

Word for Word Index

rūpa-guṇa-anvitaḥ
cualitativo. — Śrīmad-bhāgavatam 2.5.26-29
guṇa-anvitaḥ
capacitado. — Śrīmad-bhāgavatam 2.6.24
dotado de todas las buenas cualidades — Śrīmad-bhāgavatam 9.9.29
uru-bala-anvitaḥ
extremadamente poderoso — Śrīmad-bhāgavatam 3.5.34
tvarā-anvitaḥ
a gran velocidad. — Śrīmad-bhāgavatam 3.18.1
śraddhayā anvitaḥ
con gran fe — Śrīmad-bhāgavatam 3.27.6
y con fe — Śrīmad-bhāgavatam 9.21.6
anvitaḥ
dotado. — Śrīmad-bhāgavatam 3.32.2
acompañado — Śrīmad-bhāgavatam 4.19.4
dotado — Śrīmad-bhāgavatam 4.20.9, Śrīmad-bhāgavatam 6.10.13-14
estando absorto en — Śrīmad-bhāgavatam 4.22.52
absorto de esa manera — Śrīmad-bhāgavatam 4.24.78
junto con. — Śrīmad-bhāgavatam 4.25.49
dotado con — Śrīmad-bhāgavatam 7.3.23
rebosante. — Śrīmad-bhāgavatam 8.16.25
rodeado, el Señor Rāmacandra — Śrīmad-bhāgavatam 9.10.19
śruta-dhara-anvitaḥ
junto con su amigo Śrutadhara. — Śrīmad-bhāgavatam 4.25.50
con su amigo Śrutadhara. — Śrīmad-bhāgavatam 4.25.51
dayā-anvitaḥ
sintiendo compasión. — Śrīmad-bhāgavatam 4.30.14
śraddhā-anvitaḥ
dotado de fe — Śrīmad-bhāgavatam 6.13.8-9
liṅga-anvitaḥ
cubierta por el cuerpo sutil — Śrīmad-bhāgavatam 7.2.47
mudā-anvitaḥ
con una actitud alegre — Śrīmad-bhāgavatam 7.11.1
na anvitaḥ
no inherentes a — Śrīmad-bhāgavatam 7.15.59
ruṣā-anvitaḥ
muy enfadado por eso — Śrīmad-bhāgavatam 8.11.29
muy irritado — Śrīmad-bhāgavatam 8.11.31
por estar muy iracundo. — Śrīmad-bhāgavatam 9.22.36
gṛha-anvitaḥ
una persona apegada a la vida familiar — Śrīmad-bhāgavatam 8.16.9
tat-anvitaḥ
así en su compañía — Śrīmad-bhāgavatam 10.12.32