Skip to main content

Word for Word Index

anurāga-anta
hasta el límite del amor extático secundario. — CC Madhya-līlā 24.33
anurāga
con emoción — Śrīmad-bhāgavatam 1.9.11
apego — Śrīmad-bhāgavatam 3.2.14, Śrīmad-bhāgavatam 3.3.7, Śrīmad-bhāgavatam 4.26.23, CC Ādi-līlā 7.143
con gran afecto — Śrīmad-bhāgavatam 3.8.6
atracción — Śrīmad-bhāgavatam 3.15.25
con gran éxtasis — Śrīmad-bhāgavatam 5.3.6
de apego — Śrīmad-bhāgavatam 5.7.12, Śrīmad-bhāgavatam 5.25.5
por amor — Śrīmad-bhāgavatam 5.8.25
lujuriosas — Śrīmad-bhāgavatam 5.24.16
amor — CC Ādi-līlā 4.170
apegos. — CC Ādi-līlā 4.175
afecto. — CC Madhya-līlā 8.103
apego — CC Madhya-līlā 11.50
mayor apego — CC Madhya-līlā 19.178
apego secundario — CC Madhya-līlā 23.42
de apego — CC Antya-līlā 2.168
apego. — CC Antya-līlā 20.19
afecto — CC Antya-līlā 20.49
anurāga-hāsa
sonriendo bondadosamente — Śrīmad-bhāgavatam 3.4.10
anurāga-kalayā
cariñosas — Śrīmad-bhāgavatam 3.16.11
sa-anurāga-avalokanam
el que está mirando hacia los devotos con gran afecto — Śrīmad-bhāgavatam 4.8.51
sa-anurāga
afectuosas — Śrīmad-bhāgavatam 4.16.9
anurāga-āveśita-cittaḥ
el brāhmaṇa que estaba absorto en el amor por su hijo — Śrīmad-bhāgavatam 5.9.6
kṛṣṇa-anurāga
atracción por Kṛṣṇa — CC Madhya-līlā 8.169
gāḍha anurāga
profundo afecto — CC Madhya-līlā 11.149
anurāga-sīmā
hasta el límite del amor espontáneo subordinado — CC Madhya-līlā 23.55
anurāga paryanta
hasta el nivel del amor extático secundario — CC Madhya-līlā 24.33
kathana-anurāga
atraídos a la exposición de temas — CC Madhya-līlā 24.88