Skip to main content

Word for Word Index

anugraha-iṣitam
para bendecir — Śrīmad-bhāgavatam 1.10.27
anugraha-arthāya
con objeto de complacerte — Śrīmad-bhāgavatam 1.12.16
a fin de dar misericordia especial — Śrīmad-bhāgavatam 10.10.7
prajā-anugraha
haciendo el bien al ser viviente — Śrīmad-bhāgavatam 1.19.19
anugraha-dṛṣṭi
mirada misericordiosa — Śrīmad-bhāgavatam 2.7.28
anugraha-bhājanaḥ
objeto del favor — Śrīmad-bhāgavatam 3.4.14
anugraha
para mostrar Su gracia — Śrīmad-bhāgavatam 3.17.31
de otorgar bendiciones — Śrīmad-bhāgavatam 3.28.17
para otorgar misericordia — Śrīmad-bhāgavatam 4.9.17
misericordia — Śrīmad-bhāgavatam 4.14.33
por bondad — Śrīmad-bhāgavatam 4.20.20
kṛta-anugraha
manifestada por Su gracia — Śrīmad-bhāgavatam 4.7.24
mat-anugraha-arthaḥ
pensar que obtener Mi misericordia es el objetivo de la vida — Śrīmad-bhāgavatam 5.5.15
anugraha-artham
para mostrar Su misericordia sin causa — Śrīmad-bhāgavatam 6.4.33
para mostrar su favor — Śrīmad-bhāgavatam 8.24.15
bhūta-anugraha-kātarāḥ
muy ansiosos de conceder bendiciones a las caídas almas condicionadas — Śrīmad-bhāgavatam 6.5.39