Skip to main content

Word for Word Index

lokān anu
por todo el universo — Śrīmad-bhāgavatam 4.30.11
vaira-anu-bandhāyām
una relación de enemistad con otros — Śrīmad-bhāgavatam 5.14.40
darśanāt anu
después de ver — Śrīmad-bhāgavatam 6.2.43
mām anu
como mi sirvienta o seguidora. — Śrīmad-bhāgavatam 9.18.28
gaṅgāyām anu
desde la desembocadura hasta el nacimiento del Ganges — Śrīmad-bhāgavatam 9.20.24-26
tat anu
a continuación — Śrīmad-bhāgavatam 10.3.14
kāla-guṇān anu
en el curso de las estaciones — Śrīmad-bhāgavatam 10.3.34-35
guṇa-karma-anu-rūpāṇi
conforme a Sus atributos y actividades — Śrīmad-bhāgavatam 10.8.15
anu-kṣaṇam
constantemente — Śrīmad-bhāgavatam 10.13.35
anu-yugam
según la era — CC Ādi-līlā 3.36
según la era — CC Madhya-līlā 6.101
conforme al milenio — CC Madhya-līlā 20.331
anu-dina
día tras día — CC Madhya-līlā 8.194
anu-vanam
a cada bosque — CC Madhya-līlā 24.207
aṇu api
solo quedó un rincón de tierra — Śrīmad-bhāgavatam 8.20.34
aṇu
ligeramente — Śrīmad-bhāgavatam 3.4.31, Śrīmad-bhāgavatam 5.17.19
diminuto — Śrīmad-bhāgavatam 4.13.28
pequeño — Śrīmad-bhāgavatam 4.29.51
parama-aṇu
átomos — Śrīmad-bhāgavatam 3.11.5
átomo — Śrīmad-bhāgavatam 3.11.39
de la partícula atómica — Śrīmad-bhāgavatam 6.16.36
parama-aṇu-ādinā
juntamente con los átomos — Śrīmad-bhāgavatam 3.11.13
parama-aṇu-vat
como átomos — Śrīmad-bhāgavatam 3.11.41
aṇu-vat
como un átomo — Śrīmad-bhāgavatam 5.25.12
aṇu-kalpaḥ
como un diminuto átomo — Śrīmad-bhāgavatam 6.16.37
para-aṇu-caryā
moviéndose como el polvo atómico — CC Ādi-līlā 5.72