Skip to main content

Word for Word Index

dvādaśa-abda-ante
pasados doce años — Śrīmad-bhāgavatam 9.9.37
abda-ante
al final del año — Śrīmad-bhāgavatam 9.14.40
ante
al final — Bg. 8.6, Śrīmad-bhāgavatam 2.1.6, Śrīmad-bhāgavatam 2.7.39, CC Madhya-līlā 4.169, CC Madhya-līlā 20.147-148
al final de — Śrīmad-bhāgavatam 3.11.36
al final de la vida — Śrīmad-bhāgavatam 3.19.38
al final — Śrīmad-bhāgavatam 3.20.49, Śrīmad-bhāgavatam 3.25.8, Śrīmad-bhāgavatam 4.9.24, Śrīmad-bhāgavatam 4.24.79, Śrīmad-bhāgavatam 6.16.36, Śrīmad-bhāgavatam 7.15.57, Śrīmad-bhāgavatam 9.12.6, Śrīmad-bhāgavatam 10.1.38
al final de muchas vidas — Śrīmad-bhāgavatam 4.29.Texts 29.1a-2a
en fin de cuentas — Śrīmad-bhāgavatam 6.9.45
en el momento de la muerte — Śrīmad-bhāgavatam 7.10.39
después de la muerte — Śrīmad-bhāgavatam 10.10.10
kalpa-ante
al final del día de Brahmā — Śrīmad-bhāgavatam 1.6.29
al final del milenio — Śrīmad-bhāgavatam 4.9.14, Śrīmad-bhāgavatam 7.3.11, Śrīmad-bhāgavatam 9.1.8
(la disolución) al final de un kalpaŚrīmad-bhāgavatam 4.10.27
al final de cada día de Brahmā — Śrīmad-bhāgavatam 7.3.26-27
al final del kalpaŚrīmad-bhāgavatam 8.24.7
tat-ante
al final. — Śrīmad-bhāgavatam 1.16.32-33
cuando terminó — Śrīmad-bhāgavatam 9.3.30
sahasra-ante
de miles de años — Śrīmad-bhāgavatam 2.5.34
al cabo de mil — Śrīmad-bhāgavatam 3.6.38
al final de mil — Śrīmad-bhāgavatam 4.30.4, Śrīmad-bhāgavatam 8.12.44
yuga-ante
al final de. — Śrīmad-bhāgavatam 2.7.38
al final del milenio — Śrīmad-bhāgavatam 3.33.4, Śrīmad-bhāgavatam 5.18.6
rātra-ante
al final de la noche — Śrīmad-bhāgavatam 4.8.72, Śrīmad-bhāgavatam 4.8.72
udaka-ante
a orillas del río — Śrīmad-bhāgavatam 5.8.1
saṁvatsara-ante
al final del año — Śrīmad-bhāgavatam 5.18.15
después de un año — Śrīmad-bhāgavatam 6.9.6
al final de cada año — Śrīmad-bhāgavatam 9.14.39
loka-traya-ante
al final de los tres lokas (Bhūrloka, Bhuvarloka y Svarloka) — Śrīmad-bhāgavatam 5.20.37
sapta-rātra-ante
al cabo de siete noches — Śrīmad-bhāgavatam 6.16.28
ante avasāyibhyaḥ
a los caṇḍālas, los más bajos de los hombres (comedores de perros y de cerdos) — Śrīmad-bhāgavatam 7.14.11
apara-rātra-ante
al final de la noche — Śrīmad-bhāgavatam 8.4.17-24
jala-ante
donde hay agua — Śrīmad-bhāgavatam 8.6.39
catuḥ-yuga-ante
al final de cada ciclo de cuatro yugas (Satya, Tretā, Dvāpara y Kali) — Śrīmad-bhāgavatam 8.14.4
atīta-kalpa-ante
al final del período del último manu, o al final del último milenio — Śrīmad-bhāgavatam 9.1.2-3
vrata-ante
al completar la observancia del voto — Śrīmad-bhāgavatam 9.4.30
niśā-ante
en el momento de la devastación — Śrīmad-bhāgavatam 10.3.31