Skip to main content

Word for Word Index

na antam
sin fin — Bg. 11.16
sin fin — Śrīmad-bhāgavatam 9.6.52
ningún límite — CC Madhya-līlā 21.13
antam
sin fin — Bg. 11.19
el fin — Bg. 18.36
fin — Śrīmad-bhāgavatam 1.18.14
y así también sin ningún final — Śrīmad-bhāgavatam 2.6.40-41
final — Śrīmad-bhāgavatam 2.7.41
el final — Śrīmad-bhāgavatam 6.5.6-8, Śrīmad-bhāgavatam 8.19.23
al final — Śrīmad-bhāgavatam 7.14.13
fin — Śrīmad-bhāgavatam 7.15.20
el límite de las cualidades trascendentales — CC Madhya-līlā 21.15
sva-antam
su propio límite — Śrīmad-bhāgavatam 2.6.36
kṛta-antam
la personificación de la muerte, Yamarāja — Śrīmad-bhāgavatam 4.17.28
ā-kalpa-antam
hasta el fin del milenio — Śrīmad-bhāgavatam 5.19.9
hasta el final de la creación — Śrīmad-bhāgavatam 5.23.3
ya-kāra-antam
terminando con la sílaba yaŚrīmad-bhāgavatam 6.8.7
phaṭ-antam
que termina con el sonidophaṭŚrīmad-bhāgavatam 6.8.8-10
ānana-antam
las comisuras de la boca — Śrīmad-bhāgavatam 7.8.30
yāvat antam
hasta el final del reinado del manuŚrīmad-bhāgavatam 8.14.6
kalpa-antam
durante muchísimos años, hasta el final de un kalpaŚrīmad-bhāgavatam 9.10.32
sahasra-antām
de igual modo, terminando después de mil — Bg. 8.17
pralaya-antām
hasta la hora de la muerte — Bg. 16.11-12
vigalita-stana-paṭṭika-antām
el extremo del sārī que cubría Sus senos se desplazó ligeramente. — Śrīmad-bhāgavatam 8.9.18