Skip to main content

Word for Word Index

yuga-anta-agni
como el fuego del final de cada milenio — Śrīmad-bhāgavatam 6.12.2
anta-kāle
en la última etapa de la vida — Śrīmad-bhāgavatam 2.1.15
en el momento de la disolución — Śrīmad-bhāgavatam 4.5.10
en el momento de la muerte — Śrīmad-bhāgavatam 5.19.13
en el momento de la aniquilación — Śrīmad-bhāgavatam 8.7.32
anta
al final — Śrīmad-bhāgavatam 1.18.4
disolución — Śrīmad-bhāgavatam 3.5.22
de la disolución — Śrīmad-bhāgavatam 3.32.7
al final — Śrīmad-bhāgavatam 3.32.20, Śrīmad-bhāgavatam 8.8.33
destrucción — Śrīmad-bhāgavatam 4.1.16
anta-vat
perecedero. — Śrīmad-bhāgavatam 4.9.31
eka-anta
pura — Śrīmad-bhāgavatam 1.15.33
absolutamente — Śrīmad-bhāgavatam 1.15.50
aquel que no tiene comparación — Śrīmad-bhāgavatam 3.6.37
yuga-anta
al final del milenio — Śrīmad-bhāgavatam 2.7.12
al final del milenio — Śrīmad-bhāgavatam 3.8.17, Śrīmad-bhāgavatam 6.8.23, Śrīmad-bhāgavatam 6.9.12, Śrīmad-bhāgavatam 9.6.18
devastación — Śrīmad-bhāgavatam 3.8.23
anta-kālam
últimos momentos de vida — Śrīmad-bhāgavatam 2.7.29
kalpa-anta
al comienzo de la devastación — Śrīmad-bhāgavatam 3.11.31
anta-kṛt
el destructor. — Śrīmad-bhāgavatam 3.29.39
anta-karaḥ
destructor — Śrīmad-bhāgavatam 3.29.45
aniquilador — Śrīmad-bhāgavatam 4.11.19
kṛta-anta
muerte — Śrīmad-bhāgavatam 4.22.35
ādi-anta-vat
todo lo material tiene un principio y un fin — Śrīmad-bhāgavatam 5.10.11
yuga-anta-arṇave
en el agua de la devastación, al final del milenio — Śrīmad-bhāgavatam 5.18.28
velā-kūla-anta
cerca de las orillas — Śrīmad-bhāgavatam 6.5.16
ādi-anta
tanto al principio como al final — Śrīmad-bhāgavatam 6.16.36
brahma-anta
acabando con el Señor Brahmā — Śrīmad-bhāgavatam 7.6.20-23
kṣura-anta
tan afilada como una cuchilla — Śrīmad-bhāgavatam 7.8.19-22
ādi-anta-vantaḥ
todos los cuales tienen un principio y un final — Śrīmad-bhāgavatam 7.9.49
kṛta-anta-antika-varti
siempre con la posibilidad de morir — Śrīmad-bhāgavatam 8.22.11
tava anta-kṛt
quien te matará — Śrīmad-bhāgavatam 10.4.12