Skip to main content

Word for Word Index

sva-antaḥ-sthena
estando situado en sus corazones — CC Ādi-līlā 1.63
estando situado en sus corazones — CC Madhya-līlā 10.12
situado en sus corazones — CC Madhya-līlā 20.57
antaḥ-karaṇam
ego — Śrīmad-bhāgavatam 2.1.35
sva-deha-antaḥ
dentro del cuerpo — Śrīmad-bhāgavatam 2.2.8
dentro del propio cuerpo — CC Madhya-līlā 24.156
pavana-antaḥ
dentro del aire — Śrīmad-bhāgavatam 2.2.23
antaḥ-bhavāya
a Aquel que reside dentro — Śrīmad-bhāgavatam 2.4.12
antaḥ-ātmanaḥ
del corazón y el alma — Śrīmad-bhāgavatam 2.4.16
del fondo del corazón. — Śrīmad-bhāgavatam 4.22.20
antaḥ-sarasi
dentro del río — Śrīmad-bhāgavatam 2.7.15
en el agua — Śrīmad-bhāgavatam 8.3.32
antaḥ śarīre
dentro del cuerpo — Śrīmad-bhāgavatam 2.10.15
antaḥ-puram
dentro de la casa — Śrīmad-bhāgavatam 3.3.6
en la casa privada — Śrīmad-bhāgavatam 4.8.63
los aposentos reservados a las mujeres — Śrīmad-bhāgavatam 4.12.16
residencia privada — Śrīmad-bhāgavatam 4.29.16
antaḥ-dadhate
desaparecerán — Śrīmad-bhāgavatam 3.3.15
antaḥ-manasaḥ
de la mente interna — Śrīmad-bhāgavatam 3.5.45
antaḥ-gataḥ
interno — Śrīmad-bhāgavatam 3.8.13
penetró en — Śrīmad-bhāgavatam 3.15.43
Él está siempre en lo más profundo del corazón — Śrīmad-bhāgavatam 10.12.39
penetró — CC Madhya-līlā 17.142
penetró — CC Madhya-līlā 24.45, CC Madhya-līlā 25.158
antaḥ-jalam
dentro del agua — Śrīmad-bhāgavatam 3.8.19
tat antaḥ-hṛdaye
en el corazón — Śrīmad-bhāgavatam 3.8.22
antaḥ-jale
dentro del agua de la devastación — Śrīmad-bhāgavatam 3.9.20
en medio del agua — Śrīmad-bhāgavatam 3.15.17
en las profundidades del agua — Śrīmad-bhāgavatam 9.6.50
antaḥ-sparśāḥ
con un ligero sentimiento interno — Śrīmad-bhāgavatam 3.10.20
antaḥ-gatāḥ
se juntan — Śrīmad-bhāgavatam 3.11.41
antaḥ-sthāḥ
el grupo de letras así llamado (ya, ra, la y va) — Śrīmad-bhāgavatam 3.12.47
antaḥ-khe
en medio del cielo — Śrīmad-bhāgavatam 3.19.14
antaḥ-ātmakam
los sentidos sutiles o internos — Śrīmad-bhāgavatam 3.26.14
antaḥ-karaṇāt
de la mente — Śrīmad-bhāgavatam 3.28.41
antaḥ-salile
en el agua — Śrīmad-bhāgavatam 3.33.2
antaḥ-karaṇa
la mente, el corazón — Śrīmad-bhāgavatam 4.17.34
corazón — Śrīmad-bhāgavatam 4.24.62
antaḥ-hṛdayāt
del fondo del corazón — Śrīmad-bhāgavatam 4.20.24
antaḥ-ātmane
a la Superalma que está en el corazón de todos. — Śrīmad-bhāgavatam 4.24.35