Skip to main content

Word for Word Index

anna-adam
empleada para comer — Śrīmad-bhāgavatam 6.9.1
usada para ingerir alimentos — Śrīmad-bhāgavatam 6.9.5
anna-adya
granos — Śrīmad-bhāgavatam 2.3.2-7
anna-adyena
repartiendoprasādaŚrīmad-bhāgavatam 8.16.55
anna-adāḥ
todas las entidades vivientes deseosas de alimento — Śrīmad-bhāgavatam 4.18.27
anna
comestibles — Śrīmad-bhāgavatam 2.2.4, CC Madhya-līlā 3.75
distintos tipos de alimento — Śrīmad-bhāgavatam 4.19.8
cereales — Śrīmad-bhāgavatam 5.16.24, Śrīmad-bhāgavatam 8.18.32
comiendo — Śrīmad-bhāgavatam 5.24.13
śāka-anna-śiṣṭam
remanentes de comida — Śrīmad-bhāgavatam 1.15.11
anna-pānānām
de comida y bebida — Śrīmad-bhāgavatam 2.10.29
anna-pāna
con el alimento y la bebida — Śrīmad-bhāgavatam 3.31.5
tat-anna-tṛptaiḥ
satisfechos con el alimento del sacrificio — Śrīmad-bhāgavatam 4.4.21
anna-mayāya
que mantiene a todas las entidades vivientes proveyéndolas de todo lo necesario para vivir — Śrīmad-bhāgavatam 5.18.18
anna-mayaḥ
la fuente de la potencia de los cereales — Śrīmad-bhāgavatam 5.22.10
anna-ādya-ādeḥ
de comida, bebida, etc. — Śrīmad-bhāgavatam 7.11.8-12
nave anna-ādye
cereales recientes — Śrīmad-bhāgavatam 7.12.19
anna-ādya
por ofrecerles cereales y otros comestibles en abundancia — Śrīmad-bhāgavatam 10.7.5
kim anna-dātuḥ
¿pertenece a quien me da trabajo y dinero para mantenerlo? — Śrīmad-bhāgavatam 10.10.11
anna-kāṅkṣiṇaḥ
siempre deseoso de obtener el alimento necesario — Śrīmad-bhāgavatam 10.10.16