Skip to main content

Word for Word Index

ananya-cetāḥ
sin desviación de la mente — Bg. 8.14
ananya-manasaḥ
sin que la mente se desvíe — Bg. 9.13
ananya-bhāk
sin desviación — Bg. 9.30
ananya-yogena
por el servicio devocional puro — Bg. 13.8-12
ananya-gatau
aquel que no tiene ninguna otra posibilidad de ser protegido — Śrīmad-bhāgavatam 1.6.6
ca ananya-bhāvānām
y de los devotos exclusivos — Śrīmad-bhāgavatam 1.7.25
ananya
ningún otro — Śrīmad-bhāgavatam 1.8.13, CC Antya-līlā 9.74
extraordinario — Śrīmad-bhāgavatam 1.14.21
sin desviación — Śrīmad-bhāgavatam 1.19.7
absolutamente — Śrīmad-bhāgavatam 2.2.18
absolutamente — Śrīmad-bhāgavatam 3.1.35
no por otros — Śrīmad-bhāgavatam 3.15.45
nadie más — Śrīmad-bhāgavatam 3.19.36
sin ninguna otra — Śrīmad-bhāgavatam 5.19.20
por otros — Śrīmad-bhāgavatam 8.1.16
ananya-viṣayā
sin mezcla — Śrīmad-bhāgavatam 1.8.42
fijo con firmeza y sin desviación — Śrīmad-bhāgavatam 4.23.10
ananya-bhāvena
sin desviarse del pensamiento — Śrīmad-bhāgavatam 3.5.19
con visión ecuánime — Śrīmad-bhāgavatam 3.28.42
con devoción — Śrīmad-bhāgavatam 6.18.35
ananya-dṛṣṭyā
por nada excepto el servicio devocional — Śrīmad-bhāgavatam 3.13.49
ananya-hetuṣu
sin tener ninguna otra causa — Śrīmad-bhāgavatam 3.27.30
ananya-vṛttyā
infalible — Śrīmad-bhāgavatam 4.7.38
ananya-bhāvā
sin apego por otros — Śrīmad-bhāgavatam 4.7.59
ananya-bhāve
en una situación completamente firme — Śrīmad-bhāgavatam 4.8.22
avyavadhāna-ananya-bhakti-yogena
mediante el servicio devocional ininterrumpido e inquebrantable — Śrīmad-bhāgavatam 5.18.7
ananya-bhāvān
devotos — Śrīmad-bhāgavatam 6.18.64
ananya-rādhasaḥ
para Rantideva, que no aceptaba distracciones ni deseaba nada que no fuera el servicio del Señor Supremo — Śrīmad-bhāgavatam 9.21.17
ananya-nāthān
especialmente para los pastorcillos de vacas, para quienes lo era todo — Śrīmad-bhāgavatam 10.12.27
ananya-bhāvāḥ
los que están exclusivamente dedicados. — CC Ādi-līlā 3.89
los que están exclusivamente dedicados. — CC Antya-līlā 3.92
ananya-siddham
no perfeccionado por ningún ornamento (perfecto en Sí mismo) — CC Ādi-līlā 4.156
no perfeccionada con ningún otro adorno (perfecta en sí misma) — CC Madhya-līlā 21.112
ananya-mamatā
que no tiene un sentido de relación con nadie más — CC Madhya-līlā 23.8