Skip to main content

Word for Word Index

anagha
liberado de todos los vicios — Śrīmad-bhāgavatam 1.1.6
¡oh, virtuoso! — Śrīmad-bhāgavatam 1.6.22
sin ningún pecado — Śrīmad-bhāgavatam 1.6.36
sin ninguna contaminación — Śrīmad-bhāgavatam 2.4.5
sin estar cansado — Śrīmad-bhāgavatam 2.7.32
¡oh, impecable! — Śrīmad-bhāgavatam 2.9.23
¡oh, tú, el inmaculado! — Śrīmad-bhāgavatam 3.7.35, Śrīmad-bhāgavatam 3.7.41
inmaculados — Śrīmad-bhāgavatam 3.7.39
¡oh, intachable! — Śrīmad-bhāgavatam 3.13.18, Śrīmad-bhāgavatam 4.12.2
¡oh, intachable Vidura! — Śrīmad-bhāgavatam 3.19.20, Śrīmad-bhāgavatam 3.33.36
¡oh, persona sin pecado! — Śrīmad-bhāgavatam 3.21.3
¡oh, Vidura, tú que estás libre de pecado! — Śrīmad-bhāgavatam 4.7.49
¡oh, tú, que eres puro! — Śrīmad-bhāgavatam 4.8.5
¡oh, inmaculado Vidura! — Śrīmad-bhāgavatam 4.10.24, Śrīmad-bhāgavatam 4.29.83
¡oh, tú, que estás libre de actividades pecaminosas! — Śrīmad-bhāgavatam 4.29.34
¡oh, intachable Mahārāja Parīkṣit! — Śrīmad-bhāgavatam 6.2.23
¡oh, pureza suprema! — Śrīmad-bhāgavatam 6.9.41
¡oh, personalidad sin pecado (Prahlāda Mahārāja)! — Śrīmad-bhāgavatam 7.10.18
anagha-aṅghreḥ
de mi Señor, cuyos pies de loto destruyen todo lo que no es auspicioso — Śrīmad-bhāgavatam 4.24.58
anaghā
Anaghā — Śrīmad-bhāgavatam 5.20.26