Skip to main content

Word for Word Index

alabdha-mānaḥ
sin respeto — Śrīmad-bhāgavatam 1.14.39
alabdha
al no recibir — Śrīmad-bhāgavatam 1.18.28
no conseguidos — Śrīmad-bhāgavatam 3.31.28
sin poder obtener — Śrīmad-bhāgavatam 5.26.17
sin obtener — Śrīmad-bhāgavatam 7.4.21
alabdha-śaraṇāni
indefensas — Śrīmad-bhāgavatam 3.16.10
alabdha-nidraḥ
sin sentir sueño — Śrīmad-bhāgavatam 4.13.47
alabdha-nidrā-kṣaṇaḥ
que no tiene oportunidad de dormir — Śrīmad-bhāgavatam 5.14.21
alabdha-bhogaḥ
sin ninguna comodidad material (privado de todos los bienes materiales necesarios) — Śrīmad-bhāgavatam 6.13.15
alabdha-kāmam
no alcanzar los objetivos deseados — Śrīmad-bhāgavatam 6.14.21
alabdha-nidrāṇām
que sufren de insomnio — Śrīmad-bhāgavatam 7.13.32
alabdha-bhāgāḥ
ninguno de los cuales había podido recibir una parte — Śrīmad-bhāgavatam 8.10.19-24
alabdha-pūrvaḥ
no obtenida anteriormente — Śrīmad-bhāgavatam 8.23.2
alabdha-kṣaṇaḥ
no había tiempo para hablar — Śrīmad-bhāgavatam 9.3.30
alabdha-nāthaḥ
sin obtener el refugio de un protector — Śrīmad-bhāgavatam 9.4.52