Skip to main content

Word for Word Index

kamala-patra-akṣa
¡oh, Tú, el de los ojos de loto! — Bg. 11.2
ambuja-akṣa
¡oh, Tú, el de los ojos de loto! — Śrīmad-bhāgavatam 1.11.9
¡oh, Señor de ojos de loto! — CC Antya-līlā 4.63
akṣa
ojos — Śrīmad-bhāgavatam 1.19.26
sobre el eje — Śrīmad-bhāgavatam 3.21.18
con sentidos — Śrīmad-bhāgavatam 3.21.33
ventanas — Śrīmad-bhāgavatam 4.25.14
sentidos — Śrīmad-bhāgavatam 4.28.38, Śrīmad-bhāgavatam 4.29.70
los sentidos — Śrīmad-bhāgavatam 6.10.12
frutas akṣaŚrīmad-bhāgavatam 8.2.9-13
sentidos — CC Madhya-līlā 8.224
los sentidos — CC Madhya-līlā 9.123
pratyak-dhṛta-akṣa
ojos estabilizados para la introspección — Śrīmad-bhāgavatam 3.8.4
akṣa-viṣayam
ahora un objeto de la vista — Śrīmad-bhāgavatam 3.15.38
akṣa-jaḥ
el Señor, nacido de la ventana de la nariz de Brahmā. — Śrīmad-bhāgavatam 3.19.2
akṣa-mālām
cuentas rudrākṣaŚrīmad-bhāgavatam 4.6.38
un rosario de cuentas rudrākṣaŚrīmad-bhāgavatam 8.18.16
tri-akṣa
el Señor Śiva (que tiene tres ojos) — Śrīmad-bhāgavatam 4.7.22
Tryakṣa (tres ojos) — Śrīmad-bhāgavatam 7.2.4-5
sarva-akṣa
de todos los sentidos materiales — Śrīmad-bhāgavatam 4.30.22
taila-yantra-akṣa-vat
como el eje de un molino de aceite — Śrīmad-bhāgavatam 5.21.14
aravinda-akṣa
¡oh, Tú, el de ojos de loto! — Śrīmad-bhāgavatam 6.11.26
Mi Señor, cuyos ojos son como los pétalos de un loto — Śrīmad-bhāgavatam 8.24.30
¡oh, gran héroe de ojos como pétalos de loto! — Śrīmad-bhāgavatam 9.20.14
¡oh, el de ojos de loto! — Śrīmad-bhāgavatam 10.2.32, CC Madhya-līlā 22.30, CC Madhya-līlā 24.131, CC Madhya-līlā 24.141, CC Madhya-līlā 25.32
puṇḍarīka-akṣa
¡oh, Señor de ojos de loto! — Śrīmad-bhāgavatam 7.10.9
¡oh, Tú, el de ojos de loto! — CC Madhya-līlā 23.37
hema-jāla-akṣa
por los primorosos enrejados de oro de las celosías — Śrīmad-bhāgavatam 8.15.19
akṣa-hṛdayam
los secretos del arte del juego — Śrīmad-bhāgavatam 9.9.16-17
ambhuja-akṣa
¡oh, Señor de ojos de loto! — Śrīmad-bhāgavatam 10.2.30
cakra-akṣa
las dos ruedas y el eje — Śrīmad-bhāgavatam 10.7.7
kṛṣṇa kṛṣṇa aravinda-akṣa
¡oh, Kṛṣṇa, hijo mío!, ¡Kṛṣṇa de ojos de loto! — Śrīmad-bhāgavatam 10.11.15
kaṭa-akṣa
miradas — CC Ādi-līlā 4.155
kamala-akṣa
el de ojos de loto — CC Ādi-līlā 6.31