Skip to main content

Word for Word Index

akutaḥ
bhayam–la vida exenta del temor. — Śrīmad-bhāgavatam 1.12.28
akutaḥ-bhayāḥ
totalmente defendido — Śrīmad-bhāgavatam 1.18.42
sin titubeos. — Śrīmad-bhāgavatam 4.18.32
akutaḥ-bhayam
libre de todas las dudas y de todo temor — Śrīmad-bhāgavatam 2.1.11
sin temer a nadie — Śrīmad-bhāgavatam 3.17.22
sin el menor temor — Śrīmad-bhāgavatam 3.19.2
sin temor. — Śrīmad-bhāgavatam 3.25.43
aliviar del temor — Śrīmad-bhāgavatam 3.31.12
que está libre de todo tipo de temibles peligros — Śrīmad-bhāgavatam 5.6.9
el refugio en que no existe el temor — Śrīmad-bhāgavatam 5.18.14
ausencia de temor — Śrīmad-bhāgavatam 5.24.25
donde en ningún lugar y en ningún momento existe el temor — Śrīmad-bhāgavatam 7.10.47
completamente libre de temor — Śrīmad-bhāgavatam 8.22.10
akutaḥ-mṛtyuḥ
sin temer la muerte a manos de nadie — Śrīmad-bhāgavatam 3.17.19
akutaḥ-bhayaḥ
que no siente temor de nadie — Śrīmad-bhāgavatam 5.18.20
sin temor — Śrīmad-bhāgavatam 6.1.17

Filter by hierarchy