Skip to main content

Word for Word Index

akhila
todos — Śrīmad-bhāgavatam 3.16.7, Śrīmad-bhāgavatam 3.17.28, Śrīmad-bhāgavatam 5.1.7, Śrīmad-bhāgavatam 6.16.44, Śrīmad-bhāgavatam 7.9.23, CC Ādi-līlā 3.58, CC Madhya-līlā 24.177
todas — Śrīmad-bhāgavatam 3.23.9, Śrīmad-bhāgavatam 3.28.32, Śrīmad-bhāgavatam 6.9.42, Śrīmad-bhāgavatam 6.16.32, CC Madhya-līlā 15.180
de todos — Śrīmad-bhāgavatam 3.29.38, CC Antya-līlā 1.175
por todo — CC Madhya-līlā 1.202
todos — CC Madhya-līlā 2.28
todas — CC Madhya-līlā 2.36
akhila-loka
de todos los mundos — CC Ādi-līlā 2.30, CC Ādi-līlā 3.69, CC Ādi-līlā 6.23
de los sistemas planetarios universales — CC Ādi-līlā 5.141
de los sistemas planetarios del universo — CC Madhya-līlā 20.306
akhila-ātma
como el alma de todo — CC Ādi-līlā 4.72
como alma de todos — CC Madhya-līlā 8.163
akhila-rasa-amṛta-mūrtiḥ
el receptáculo de todo placer, en el que existen todas las melosidades de servicio devocional, a saber: śānta, dāsya, sakhya, vātsalya y mādhuryaCC Madhya-līlā 8.142
akhila-vṛjina-ghnam
que acaba con todo lo inauspicioso — CC Madhya-līlā 17.138
que puede destruir toda clase de miserias materiales — CC Madhya-līlā 24.48
prakāśita-akhila-guṇaḥ
con todas las cualidades trascendentales manifestadas — CC Madhya-līlā 20.400
akhila-ceṣṭā
toda actividad — CC Madhya-līlā 22.126
akhila-artha-lābham
el logro de todo tipo de ganancias — CC Madhya-līlā 24.52
akhila-sura-asura-ādi
por todos los semidioses y demonios — CC Antya-līlā 3.85