Skip to main content

Word for Word Index

akṛta-arthaḥ
perdido — Śrīmad-bhāgavatam 1.5.4
akṛta-prajñe
desagradecido — Śrīmad-bhāgavatam 1.13.33
akṛta
quedaron — Śrīmad-bhāgavatam 1.15.10
no ejecutados — Śrīmad-bhāgavatam 3.2.17
sin — Śrīmad-bhāgavatam 4.10.3
sin haber hecho — Śrīmad-bhāgavatam 4.17.19
que no llevan a cabo — Śrīmad-bhāgavatam 6.3.29
sin educación — Śrīmad-bhāgavatam 8.4.10
acabó — Śrīmad-bhāgavatam 9.10.6-7
hizo — Śrīmad-bhāgavatam 9.14.14
realizaron — Śrīmad-bhāgavatam 10.12.34
celebró — Śrīmad-bhāgavatam 10.13.62
akṛta-āgasām
de aquellos que están indefensos — Śrīmad-bhāgavatam 1.17.13
de los libres de culpa — Śrīmad-bhāgavatam 3.14.40
akṛta-ātmanām
de aquellos que no han controlado la mente y los sentidos — Śrīmad-bhāgavatam 3.22.6
akṛta na
él no ofreció — Śrīmad-bhāgavatam 4.2.12
akṛta-enasām
de los que son inocentes. — Śrīmad-bhāgavatam 4.11.8
akṛta-ātmabhiḥ
que no tienen suficiente experiencia — Śrīmad-bhāgavatam 4.17.32
por personas que no pueden controlar sus sentidos. — Śrīmad-bhāgavatam 8.12.39
akṛta-puṇyāḥ
los que no son piadosos — Śrīmad-bhāgavatam 4.26.21
akṛta-sukṛtasya
sin actividades piadosas — Śrīmad-bhāgavatam 5.8.16
akṛta-sukṛtam
que nunca ha realizado actividades piadosas — Śrīmad-bhāgavatam 5.8.20
akṛta-nirveśam
que no se ha sometido al proceso de expiación — Śrīmad-bhāgavatam 6.1.68
akṛta-jñena
desagradecido — Śrīmad-bhāgavatam 6.2.28
akṛta-arhaṇa-ādikam
sin ofrecer una respetuosa bienvenida — Śrīmad-bhāgavatam 8.4.9
akṛta-āhāraḥ
que se abstuvo de comer — Śrīmad-bhāgavatam 9.5.18
akṛta-artha-vat
insatisfecho, pobre y hambriento — Śrīmad-bhāgavatam 9.9.26-27
akṛta-artham
cuyo deseo no se ha cumplido — Śrīmad-bhāgavatam 9.9.26-27
akṛta-prajña
¡oh, necio sinvergüenza! — Śrīmad-bhāgavatam 9.9.35