Skip to main content

Word for Word Index

ajita
sin restricción — Śrīmad-bhāgavatam 1.7.48
aquel que nunca es conquistado (la Personalidad de Dios) — Śrīmad-bhāgavatam 1.18.3
el Señor, que es inconquistable — Śrīmad-bhāgavatam 3.8.1
¡oh, inconquistable! — Śrīmad-bhāgavatam 3.13.34, Śrīmad-bhāgavatam 5.18.22, Śrīmad-bhāgavatam 6.16.40, CC Madhya-līlā 15.180
descontrolados — Śrīmad-bhāgavatam 3.30.18, Śrīmad-bhāgavatam 3.32.17
sin dominio — Śrīmad-bhāgavatam 5.14.28
que no hemos dominado — Śrīmad-bhāgavatam 5.17.19
¡oh, mi inconquistable Señor! — Śrīmad-bhāgavatam 6.16.34
¡oh, persona victoriosa suprema, que nunca eres vencido por nadie! — Śrīmad-bhāgavatam 7.9.15
indriyam–a una persona sin dominio de sí misma — Śrīmad-bhāgavatam 8.19.21
¡oh, infatigable e invencible! — Śrīmad-bhāgavatam 9.5.8
del Señor Śrī Kṛṣṇa — Śrīmad-bhāgavatam 10.13.60
¡oh, mi inconquistable Señor (más allá de la percepción e ilimitadamente independiente)! — CC Madhya-līlā 8.67
del Señor Śrī Kṛṣṇa — CC Madhya-līlā 17.39
de Śrī Kṛṣṇa — CC Madhya-līlā 17.138
el avatāra llamado Ajita — CC Madhya-līlā 20.326
ajita-āśrayaḥ
protegidos por el invencible Señor — Śrīmad-bhāgavatam 1.10.3
ajita-devatānām
vaiṣṇavas, devotos de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 4.21.37
ajita-vāda
glorificación del Señor Supremo — Śrīmad-bhāgavatam 4.31.28
ajita-ātmanaḥ
que no posee dominio sobre sí misma — Śrīmad-bhāgavatam 5.14.2
de la persona que es sirviente de sus sentidos — Śrīmad-bhāgavatam 7.6.6
ajita-ṣaṭ-vargaḥ
que no ha dominado los sentidos de percepción y la mente — Śrīmad-bhāgavatam 6.1.52
ajita-priyā
muy querida a la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 6.8.24
ajita-indriyaḥ
incapaz de controlar mis sentidos. — Śrīmad-bhāgavatam 6.18.40
no podía controlar los sentidos. — Śrīmad-bhāgavatam 7.4.19
que no ha conquistado los sentidos — Śrīmad-bhāgavatam 7.6.9
por no poder controlar los sentidos — Śrīmad-bhāgavatam 7.6.15
ajita-indriyāṇām
de personas que no pueden controlar los sentidos — Śrīmad-bhāgavatam 7.9.46
ajita-ātmanām
víctimas de sus sentidos — Śrīmad-bhāgavatam 7.13.32
ajita-ātmā
el que no puede controlar sus sentidos — Śrīmad-bhāgavatam 8.19.24
ajita-tejasaḥ
del fuego lanzado por Ajita, la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 9.4.52
ajita-śastra-vahninā
por el ardiente fuego del arma de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 9.4.61
ajita-ātmabhiḥ
que no podían controlar sus sentidos y se degradaron por ello — Śrīmad-bhāgavatam 9.15.16
sinvergüenzas que no pueden controlar los sentidos — Śrīmad-bhāgavatam 10.10.9
ajita-antarām
por llevar a Ajita, la Suprema Personalidad de Dios, Viṣṇu, dentro de sí — Śrīmad-bhāgavatam 10.2.20
ajita-ātmanoḥ
que no pueden controlar los sentidos.Śrīmad-bhāgavatam 10.10.19
ajita-rucira-līlā
por los muy atractivos pasatiempos de Ajita, la Suprema Personalidad de Dios — CC Madhya-līlā 24.48