Skip to main content

Word for Word Index

aja
Brahmājī — Śrīmad-bhāgavatam 2.4.19
¡oh, innaciente! — Śrīmad-bhāgavatam 2.9.30
¡oh, innaciente! — Śrīmad-bhāgavatam 3.5.49, Śrīmad-bhāgavatam 4.17.34, Śrīmad-bhāgavatam 5.18.28
¡oh, Señor Śiva! — Śrīmad-bhāgavatam 4.3.11
¡oh, Innaciente! — Śrīmad-bhāgavatam 4.9.13
¡oh, Tú, el innaciente! — Śrīmad-bhāgavatam 5.18.4
el Señor Brahmā — Śrīmad-bhāgavatam 5.18.22
¡oh, Señor innaciente! — Śrīmad-bhāgavatam 7.9.21
el Señor Brahmā — Śrīmad-bhāgavatam 9.4.56
por el Señor Brahmā — Śrīmad-bhāgavatam 9.10.12
aja-ādayaḥ
Brahmā y otros — Śrīmad-bhāgavatam 3.19.27
los semidioses, encabezados por el Señor Brahmā — Śrīmad-bhāgavatam 7.8.15
aja-ātmajaḥ
hijo de Brahmā. — Śrīmad-bhāgavatam 4.1.46-47
aja-mukham
con la cara de una cabra — Śrīmad-bhāgavatam 4.7.3
aja-bhūmānau
los dos hijos Aja y Bhūmā — Śrīmad-bhāgavatam 5.15.5
aja-māyayā
debido a la influencia de la energía externa, la energía ilusoria de la Suprema Personalidad de Dios. — Śrīmad-bhāgavatam 8.2.26
aja-vega-niṣkṛtam
sin libertad frente al poder del tiempo — Śrīmad-bhāgavatam 8.8.21
aja-vṛṣaḥ
el héroe de las cabras — Śrīmad-bhāgavatam 9.19.5-6
ajā
la cabra — Śrīmad-bhāgavatam 9.19.7
la energía trascendental, que tampoco nace nunca — Śrīmad-bhāgavatam 10.3.47
ajā-svāmī
que mantenía a otra cabra — Śrīmad-bhāgavatam 9.19.10
ajā-ādyābhiḥ
encabezadas por ajāŚrīmad-bhāgavatam 10.13.52
ajā-javanikām
la cortina de māyā. — Śrīmad-bhāgavatam 10.13.57
āja-gavam
hecho de cuernos de cabra y de vaca — Śrīmad-bhāgavatam 4.15.18
hecho de cuernos de cabra y de toro — Śrīmad-bhāgavatam 4.16.23