Skip to main content

Word for Word Index

aiśvarya
riqueza y poder — Śrīmad-bhāgavatam 1.2.27
opulencia — Śrīmad-bhāgavatam 1.8.26, Śrīmad-bhāgavatam 2.8.20, CC Madhya-līlā 19.203, CC Madhya-līlā 19.203
opulencia — Śrīmad-bhāgavatam 3.24.32, Śrīmad-bhāgavatam 6.14.12, CC Ādi-līlā 5.90, CC Ādi-līlā 14.36, CC Ādi-līlā 17.11, CC Ādi-līlā 17.112, CC Madhya-līlā 14.131, CC Madhya-līlā 15.175, CC Madhya-līlā 21.55, CC Madhya-līlā 24.42, CC Madhya-līlā 24.71
opulencias — Śrīmad-bhāgavatam 5.4.1, Śrīmad-bhāgavatam 6.15.21-23, CC Ādi-līlā 2.40, CC Ādi-līlā 4.91, CC Ādi-līlā 5.47, CC Ādi-līlā 7.138
opulencias místicas — Śrīmad-bhāgavatam 5.19.9
y opulencia — Śrīmad-bhāgavatam 6.13.16
opulencia material — Śrīmad-bhāgavatam 6.14.25
por opulencia — Śrīmad-bhāgavatam 8.22.26
aiśvarya-ādi
de todo tipo de opulencias — Śrīmad-bhāgavatam 5.20.40
aiśvarya-ānanda
felicidad debida a la opulencia — Śrīmad-bhāgavatam 5.24.8
tri-bhuvana-aiśvarya
debido a que poseía todas las opulencias materiales de los tres mundos — Śrīmad-bhāgavatam 6.7.2-8
aiśvarya-mattena
orgulloso de la opulencia material — Śrīmad-bhāgavatam 6.7.11
ātma-aiśvarya-smṛtiḥ
recuerdo de Mi sublime posición trascendental como Suprema Personalidad de Dios — Śrīmad-bhāgavatam 6.9.47
aiśvarya-mattasya
de aquel que está ebrio de opulencia — Śrīmad-bhāgavatam 7.4.20
tulya-aiśvarya
iguales en opulencia — Śrīmad-bhāgavatam 8.15.10-11
yoga-aiśvarya-śarīrāya
cuyo cuerpo está lleno de opulencias y de poder místico — Śrīmad-bhāgavatam 8.16.33
ātma-aiśvarya
su propia opulencia personal — Śrīmad-bhāgavatam 9.15.25