Skip to main content

Word for Word Index

ahi-vat
como una cobra — Śrīmad-bhāgavatam 3.1.37
ahi-rāja
el rey-serpiente — Śrīmad-bhāgavatam 3.8.5
ahi-indra
la gran serpiente Ananta — Śrīmad-bhāgavatam 3.8.10
Anantadeva — Śrīmad-bhāgavatam 3.8.29
Śrī Anantadeva — Śrīmad-bhāgavatam 3.8.30
del rey de las serpientes — Śrīmad-bhāgavatam 3.32.4
ahi-kaśipu
sobre el lecho-serpiente — Śrīmad-bhāgavatam 3.9.20
ahi
como una serpiente — Śrīmad-bhāgavatam 3.16.10
serpiente — Śrīmad-bhāgavatam 4.22.38
por la serpiente — Śrīmad-bhāgavatam 5.12.2
la serpiente — Śrīmad-bhāgavatam 8.6.20
varias clases de serpientes — Śrīmad-bhāgavatam 8.7.18
las cobras — Śrīmad-bhāgavatam 8.7.46
ahi-rāṭ
una gran cobra — Śrīmad-bhāgavatam 3.18.13
mahā-ahi
de grandes serpientes — Śrīmad-bhāgavatam 5.24.12
ahi-patayaḥ
los líderes de las serpientes — Śrīmad-bhāgavatam 5.25.4
kāla-ahi
de la mortífera serpiente del tiempo (que puede causar la muerte inmediata) — Śrīmad-bhāgavatam 7.9.5
ahi-kūpe
en un pozo oculto lleno de serpientes — Śrīmad-bhāgavatam 7.9.28
ahi-īśvaram
el controlador supremo, la encarnación serpiente — Śrīmad-bhāgavatam 9.24.53-55
ahi-bhoga-utthitam
salir del cuerpo de la serpiente, que estaba hecho para el disfrute material — Śrīmad-bhāgavatam 10.12.33
ahi-mokṣaṇam
su liberación y la liberación de la pitón — Śrīmad-bhāgavatam 10.12.37
ahi-vallikā
de la planta de betelCC Antya-līlā 16.119