Skip to main content

Word for Word Index

ahaḥ
días — Śrīmad-bhāgavatam 3.11.33
día. — Śrīmad-bhāgavatam 3.20.22
día — Śrīmad-bhāgavatam 9.4.3
ahaḥ-rātra
los días y noches — Śrīmad-bhāgavatam 5.18.15
ahaḥ eva
desde el mismo día — Śrīmad-bhāgavatam 1.15.36
ahaḥ-niśam
día y noche — Śrīmad-bhāgavatam 3.11.11, Śrīmad-bhāgavatam 3.27.23
ahaḥ-rātrān
días y noches — Śrīmad-bhāgavatam 4.29.54
ahaḥ-ahaḥ
cada día — Śrīmad-bhāgavatam 5.8.8, Śrīmad-bhāgavatam 6.19.7
siempre — Śrīmad-bhāgavatam 5.23.8
diariamente — Śrīmad-bhāgavatam 6.19.19-20
ahaḥ-gaṇena
días de tiempo — Śrīmad-bhāgavatam 5.8.8
por días — Śrīmad-bhāgavatam 6.12.33
ahaḥ-rātrābhyām
de día y de noche — Śrīmad-bhāgavatam 5.20.30
ahaḥ-rātrāṇi
los días y noches — Śrīmad-bhāgavatam 5.21.3
los días y las noches — Śrīmad-bhāgavatam 5.21.4, Śrīmad-bhāgavatam 5.21.5, Śrīmad-bhāgavatam 5.22.9
ahaḥ-rātra-ādibhiḥ
debidas a los días y las noches — Śrīmad-bhāgavatam 5.24.11
mṛta-ahaḥ
ceremonias de aniversarios de muerte — Śrīmad-bhāgavatam 7.14.26
ahaḥ ahaḥ
día tras día — Śrīmad-bhāgavatam 7.15.11, Śrīmad-bhāgavatam 8.16.47
ahaḥ-patiḥ
el sol. — Śrīmad-bhāgavatam 8.10.25
ahaḥ ca
el día — Śrīmad-bhāgavatam 8.20.25-29
dvitīyam ahaḥ
las funciones a celebrar en el segundo día — Śrīmad-bhāgavatam 9.3.1
ahaḥ-gaṇān
días y días — Śrīmad-bhāgavatam 9.14.25
ahaḥ iva
como las capuchas de una serpiente. — Śrīmad-bhāgavatam 9.15.34