Skip to main content

Word for Word Index

agra-bhuk
aquel que come antes — Śrīmad-bhāgavatam 1.15.11
el disfrutador de las primeras oblaciones — Śrīmad-bhāgavatam 4.14.28
disfrutar pese a la presencia de su hermano mayor — Śrīmad-bhāgavatam 9.22.14-15
agra-jāḥ
nacidos antes que tú — Śrīmad-bhāgavatam 2.7.41
daṁṣṭra-agra
las puntas de los colmillos — Śrīmad-bhāgavatam 3.13.40
en los extremos de Sus colmillos — Śrīmad-bhāgavatam 3.18.6
agra-daṁṣṭrayā
con la punta de Su colmillo — Śrīmad-bhāgavatam 3.18.2
agra-jam
a su hermano mayor (el rey Dhṛtarāṣṭra) — Śrīmad-bhāgavatam 3.20.2
mārga-agra
la meta final — Śrīmad-bhāgavatam 3.25.6
sva-nāsā-agra
la punta de la nariz — Śrīmad-bhāgavatam 3.28.12
agra-jān
los hermanos mayores. — Śrīmad-bhāgavatam 4.22.6
eka-agra
atención perfecta — Śrīmad-bhāgavatam 4.24.79
agra-jaḥ
mayor — Śrīmad-bhāgavatam 4.28.11
eka-agra-manāḥ
con plena atención — Śrīmad-bhāgavatam 4.29.82
agra-daṁṣṭre
en la punta del colmillo — Śrīmad-bhāgavatam 5.18.39
lakṣmaṇa-agra-jam
el hermano mayor de Lakṣmaṇa — Śrīmad-bhāgavatam 5.19.1
lakṣmaṇa-agra-jaḥ
el Señor Śrī Rāmacandra, el hermano mayor de Lakṣmaṇa. — Śrīmad-bhāgavatam 5.19.7
agra-jasya
del hermano mayor — Śrīmad-bhāgavatam 6.11.15
agra-pūjāyām
el primero en ser adorado — Śrīmad-bhāgavatam 7.14.35
nāsa-agra
la punta de la nariz — Śrīmad-bhāgavatam 7.15.32-33
nistriṁśa-agra-āhataḥ
cortada por la punta de la espada — Śrīmad-bhāgavatam 9.2.7
agra-dagdhām
que ya había sido incendiada (por el soldado mono Hanumān). — Śrīmad-bhāgavatam 9.10.16