Skip to main content

Word for Word Index

agha-āyuḥ
cuya vida está llena de pecados — Bg. 3.16
cuya vida estuvo llena de actividades pecaminosas — Śrīmad-bhāgavatam 6.1.67
agha
pecados — Śrīmad-bhāgavatam 1.5.11, Śrīmad-bhāgavatam 1.19.2
por el pecado — Śrīmad-bhāgavatam 3.16.10
contaminación material — Śrīmad-bhāgavatam 4.9.42-43
de pecados — Śrīmad-bhāgavatam 6.2.8
los animales o entidades vivientes pecaminosas — Śrīmad-bhāgavatam 7.14.11
agha-kāriṣu
a personas que habían cometido pecados — Śrīmad-bhāgavatam 1.13.15
agha-marṣa-uda
aquello que proporciona libertad de todas las reacciones al pecado — Śrīmad-bhāgavatam 3.5.41
agha-āśrayaḥ
el receptáculo de todos los vicios. — Śrīmad-bhāgavatam 3.12.26
agha-bhidaḥ
de aquel que vence toda clase de pecados — Śrīmad-bhāgavatam 3.15.23
agha-vān
ofensor — Śrīmad-bhāgavatam 3.20.2
un hombre lleno de actividades pecaminosas — Śrīmad-bhāgavatam 6.1.16
el pecador — Śrīmad-bhāgavatam 6.2.11
esa persona pecaminosa — Śrīmad-bhāgavatam 6.13.8-9
que cometió gravísimas actividades pecaminosas — Śrīmad-bhāgavatam 7.10.15-17
agha-ghnīḥ
que destruyen todos los pecados — Śrīmad-bhāgavatam 3.20.5
agha-ogha-marṣaṇam
destruir pecados — Śrīmad-bhāgavatam 4.7.61
agha-ghnena
que puede alejar todas las actividades pecaminosas — Śrīmad-bhāgavatam 4.8.25
agha-marṣaṇam
contrarrestar toda clase de actividades pecaminosas. — Śrīmad-bhāgavatam 4.12.45
agha-ogham
toda clase de faltas y actividades pecaminosas. — Śrīmad-bhāgavatam 5.10.23
agha-mala
las actividades pecaminosas — Śrīmad-bhāgavatam 5.17.1
agha-śaṁsaḥ
que crea problemas. — Śrīmad-bhāgavatam 5.22.14
agha-vatām
personas que han cometido muchos pecados — Śrīmad-bhāgavatam 6.2.9-10
agha-niṣkṛtam
expiación por sus actos pecaminosos — Śrīmad-bhāgavatam 6.2.13
agha-haram
neutralizar el efecto de la vida pecaminosa — Śrīmad-bhāgavatam 6.2.14
agha-apaham
que libera de todas las reacciones de los pecados — Śrīmad-bhāgavatam 6.2.47-48
agha-nirharaṇāya
para eliminar las reacciones de las actividades pecaminosas — Śrīmad-bhāgavatam 6.3.24
agha-mocanam
liberando de pecados — Śrīmad-bhāgavatam 6.13.22-23
ese acto de escuchar las actividades del Señor acaba, ciertamente, con los resultados de las actividades pecaminosas. — Śrīmad-bhāgavatam 8.23.28
agha-nāśanam
que al escucharla podemos liberarnos de toda desdicha — Śrīmad-bhāgavatam 8.5.1
agha-bhit
la Suprema Personalidad de Dios, que puede destruir todas las actividades pecaminosas — Śrīmad-bhāgavatam 9.9.6
agha-ghnam
que destruyen todas las reacciones pecaminosas — Śrīmad-bhāgavatam 9.11.21
agha-nāma
un demonio muy poderoso llamado Agha — Śrīmad-bhāgavatam 10.12.13
agha-bāndhavāḥ
los amigos de Aghāsura. — Śrīmad-bhāgavatam 10.12.29
agha-vadanāt
de la boca de Aghāsura — Śrīmad-bhāgavatam 10.13.4
agha-ogha-nāśaḥ
que destruye toda clase de ofensas no auspiciosas para el devoto — CC Madhya-līlā 25.128
agha-ogha-haram
que elimina en el devoto todo lo no auspicioso — CC Madhya-līlā 25.140