Skip to main content

Word for Word Index

adṛṣṭa
que nunca has visto — Bg. 11.6
que no se ha visto — Śrīmad-bhāgavatam 1.3.32
nunca visto — Śrīmad-bhāgavatam 7.9.2
invisible — Śrīmad-bhāgavatam 10.5.30
el destino invisible — Śrīmad-bhāgavatam 10.5.30
adṛṣṭa-pūrvam
nunca antes visto — Bg. 11.45
adṛṣṭa-pārāḥ
quienes no pueden ver el fin — Śrīmad-bhāgavatam 4.30.41
adṛṣṭa-rūpaḥ
no visto — Śrīmad-bhāgavatam 5.18.26
adṛṣṭa-doṣāḥ
que no tiene culpa — Śrīmad-bhāgavatam 5.26.16
adṛṣṭa-dhāmne
a quien no Se percibe en Su morada — Śrīmad-bhāgavatam 6.4.23
adṛṣṭa-nirgamam
del cual no hay salida — Śrīmad-bhāgavatam 6.5.6-8
adṛṣṭa-śruta
nunca vista u oída — Śrīmad-bhāgavatam 7.7.40
adṛṣṭa-svarūpāya
a la Suprema Personalidad de Dios, a quien ni siquiera el Señor Brahmā veía — Śrīmad-bhāgavatam 8.5.25